वङ्ख् - वखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वङ्खति
वङ्ख्यते
ववङ्ख
ववङ्खे
वङ्खिता
वङ्खिता
वङ्खिष्यति
वङ्खिष्यते
वङ्खतात् / वङ्खताद् / वङ्खतु
वङ्ख्यताम्
अवङ्खत् / अवङ्खद्
अवङ्ख्यत
वङ्खेत् / वङ्खेद्
वङ्ख्येत
वङ्ख्यात् / वङ्ख्याद्
वङ्खिषीष्ट
अवङ्खीत् / अवङ्खीद्
अवङ्खि
अवङ्खिष्यत् / अवङ्खिष्यद्
अवङ्खिष्यत
प्रथम  द्विवचनम्
वङ्खतः
वङ्ख्येते
ववङ्खतुः
ववङ्खाते
वङ्खितारौ
वङ्खितारौ
वङ्खिष्यतः
वङ्खिष्येते
वङ्खताम्
वङ्ख्येताम्
अवङ्खताम्
अवङ्ख्येताम्
वङ्खेताम्
वङ्ख्येयाताम्
वङ्ख्यास्ताम्
वङ्खिषीयास्ताम्
अवङ्खिष्टाम्
अवङ्खिषाताम्
अवङ्खिष्यताम्
अवङ्खिष्येताम्
प्रथम  बहुवचनम्
वङ्खन्ति
वङ्ख्यन्ते
ववङ्खुः
ववङ्खिरे
वङ्खितारः
वङ्खितारः
वङ्खिष्यन्ति
वङ्खिष्यन्ते
वङ्खन्तु
वङ्ख्यन्ताम्
अवङ्खन्
अवङ्ख्यन्त
वङ्खेयुः
वङ्ख्येरन्
वङ्ख्यासुः
वङ्खिषीरन्
अवङ्खिषुः
अवङ्खिषत
अवङ्खिष्यन्
अवङ्खिष्यन्त
मध्यम  एकवचनम्
वङ्खसि
वङ्ख्यसे
ववङ्खिथ
ववङ्खिषे
वङ्खितासि
वङ्खितासे
वङ्खिष्यसि
वङ्खिष्यसे
वङ्खतात् / वङ्खताद् / वङ्ख
वङ्ख्यस्व
अवङ्खः
अवङ्ख्यथाः
वङ्खेः
वङ्ख्येथाः
वङ्ख्याः
वङ्खिषीष्ठाः
अवङ्खीः
अवङ्खिष्ठाः
अवङ्खिष्यः
अवङ्खिष्यथाः
मध्यम  द्विवचनम्
वङ्खथः
वङ्ख्येथे
ववङ्खथुः
ववङ्खाथे
वङ्खितास्थः
वङ्खितासाथे
वङ्खिष्यथः
वङ्खिष्येथे
वङ्खतम्
वङ्ख्येथाम्
अवङ्खतम्
अवङ्ख्येथाम्
वङ्खेतम्
वङ्ख्येयाथाम्
वङ्ख्यास्तम्
वङ्खिषीयास्थाम्
अवङ्खिष्टम्
अवङ्खिषाथाम्
अवङ्खिष्यतम्
अवङ्खिष्येथाम्
मध्यम  बहुवचनम्
वङ्खथ
वङ्ख्यध्वे
ववङ्ख
ववङ्खिध्वे
वङ्खितास्थ
वङ्खिताध्वे
वङ्खिष्यथ
वङ्खिष्यध्वे
वङ्खत
वङ्ख्यध्वम्
अवङ्खत
अवङ्ख्यध्वम्
वङ्खेत
वङ्ख्येध्वम्
वङ्ख्यास्त
वङ्खिषीध्वम्
अवङ्खिष्ट
अवङ्खिढ्वम्
अवङ्खिष्यत
अवङ्खिष्यध्वम्
उत्तम  एकवचनम्
वङ्खामि
वङ्ख्ये
ववङ्ख
ववङ्खे
वङ्खितास्मि
वङ्खिताहे
वङ्खिष्यामि
वङ्खिष्ये
वङ्खानि
वङ्ख्यै
अवङ्खम्
अवङ्ख्ये
वङ्खेयम्
वङ्ख्येय
वङ्ख्यासम्
वङ्खिषीय
अवङ्खिषम्
अवङ्खिषि
अवङ्खिष्यम्
अवङ्खिष्ये
उत्तम  द्विवचनम्
वङ्खावः
वङ्ख्यावहे
ववङ्खिव
ववङ्खिवहे
वङ्खितास्वः
वङ्खितास्वहे
वङ्खिष्यावः
वङ्खिष्यावहे
वङ्खाव
वङ्ख्यावहै
अवङ्खाव
अवङ्ख्यावहि
वङ्खेव
वङ्ख्येवहि
वङ्ख्यास्व
वङ्खिषीवहि
अवङ्खिष्व
अवङ्खिष्वहि
अवङ्खिष्याव
अवङ्खिष्यावहि
उत्तम  बहुवचनम्
वङ्खामः
वङ्ख्यामहे
ववङ्खिम
ववङ्खिमहे
वङ्खितास्मः
वङ्खितास्महे
वङ्खिष्यामः
वङ्खिष्यामहे
वङ्खाम
वङ्ख्यामहै
अवङ्खाम
अवङ्ख्यामहि
वङ्खेम
वङ्ख्येमहि
वङ्ख्यास्म
वङ्खिषीमहि
अवङ्खिष्म
अवङ्खिष्महि
अवङ्खिष्याम
अवङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
वङ्खतात् / वङ्खताद् / वङ्खतु
अवङ्खत् / अवङ्खद्
वङ्ख्यात् / वङ्ख्याद्
अवङ्खीत् / अवङ्खीद्
अवङ्खिष्यत् / अवङ्खिष्यद्
प्रथमा  द्विवचनम्
अवङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
वङ्खतात् / वङ्खताद् / वङ्ख
मध्यम पुरुषः  द्विवचनम्
अवङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अवङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्