वख् - वखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
वखति
वख्यते
ववाख
ववखे
वखिता
वखिता
वखिष्यति
वखिष्यते
वखतात् / वखताद् / वखतु
वख्यताम्
अवखत् / अवखद्
अवख्यत
वखेत् / वखेद्
वख्येत
वख्यात् / वख्याद्
वखिषीष्ट
अवाखीत् / अवाखीद् / अवखीत् / अवखीद्
अवाखि
अवखिष्यत् / अवखिष्यद्
अवखिष्यत
प्रथम  द्विवचनम्
वखतः
वख्येते
ववखतुः
ववखाते
वखितारौ
वखितारौ
वखिष्यतः
वखिष्येते
वखताम्
वख्येताम्
अवखताम्
अवख्येताम्
वखेताम्
वख्येयाताम्
वख्यास्ताम्
वखिषीयास्ताम्
अवाखिष्टाम् / अवखिष्टाम्
अवखिषाताम्
अवखिष्यताम्
अवखिष्येताम्
प्रथम  बहुवचनम्
वखन्ति
वख्यन्ते
ववखुः
ववखिरे
वखितारः
वखितारः
वखिष्यन्ति
वखिष्यन्ते
वखन्तु
वख्यन्ताम्
अवखन्
अवख्यन्त
वखेयुः
वख्येरन्
वख्यासुः
वखिषीरन्
अवाखिषुः / अवखिषुः
अवखिषत
अवखिष्यन्
अवखिष्यन्त
मध्यम  एकवचनम्
वखसि
वख्यसे
ववखिथ
ववखिषे
वखितासि
वखितासे
वखिष्यसि
वखिष्यसे
वखतात् / वखताद् / वख
वख्यस्व
अवखः
अवख्यथाः
वखेः
वख्येथाः
वख्याः
वखिषीष्ठाः
अवाखीः / अवखीः
अवखिष्ठाः
अवखिष्यः
अवखिष्यथाः
मध्यम  द्विवचनम्
वखथः
वख्येथे
ववखथुः
ववखाथे
वखितास्थः
वखितासाथे
वखिष्यथः
वखिष्येथे
वखतम्
वख्येथाम्
अवखतम्
अवख्येथाम्
वखेतम्
वख्येयाथाम्
वख्यास्तम्
वखिषीयास्थाम्
अवाखिष्टम् / अवखिष्टम्
अवखिषाथाम्
अवखिष्यतम्
अवखिष्येथाम्
मध्यम  बहुवचनम्
वखथ
वख्यध्वे
ववख
ववखिध्वे
वखितास्थ
वखिताध्वे
वखिष्यथ
वखिष्यध्वे
वखत
वख्यध्वम्
अवखत
अवख्यध्वम्
वखेत
वख्येध्वम्
वख्यास्त
वखिषीध्वम्
अवाखिष्ट / अवखिष्ट
अवखिढ्वम्
अवखिष्यत
अवखिष्यध्वम्
उत्तम  एकवचनम्
वखामि
वख्ये
ववख / ववाख
ववखे
वखितास्मि
वखिताहे
वखिष्यामि
वखिष्ये
वखानि
वख्यै
अवखम्
अवख्ये
वखेयम्
वख्येय
वख्यासम्
वखिषीय
अवाखिषम् / अवखिषम्
अवखिषि
अवखिष्यम्
अवखिष्ये
उत्तम  द्विवचनम्
वखावः
वख्यावहे
ववखिव
ववखिवहे
वखितास्वः
वखितास्वहे
वखिष्यावः
वखिष्यावहे
वखाव
वख्यावहै
अवखाव
अवख्यावहि
वखेव
वख्येवहि
वख्यास्व
वखिषीवहि
अवाखिष्व / अवखिष्व
अवखिष्वहि
अवखिष्याव
अवखिष्यावहि
उत्तम  बहुवचनम्
वखामः
वख्यामहे
ववखिम
ववखिमहे
वखितास्मः
वखितास्महे
वखिष्यामः
वखिष्यामहे
वखाम
वख्यामहै
अवखाम
अवख्यामहि
वखेम
वख्येमहि
वख्यास्म
वखिषीमहि
अवाखिष्म / अवखिष्म
अवखिष्महि
अवखिष्याम
अवखिष्यामहि
प्रथम पुरुषः  एकवचनम्
वखतात् / वखताद् / वखतु
अवाखीत् / अवाखीद् / अवखीत् / अवखीद्
अवखिष्यत् / अवखिष्यद्
प्रथमा  द्विवचनम्
अवाखिष्टाम् / अवखिष्टाम्
प्रथमा  बहुवचनम्
अवाखिषुः / अवखिषुः
मध्यम पुरुषः  एकवचनम्
वखतात् / वखताद् / वख
मध्यम पुरुषः  द्विवचनम्
अवाखिष्टम् / अवखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अवाखिष्ट / अवखिष्ट
उत्तम पुरुषः  एकवचनम्
अवाखिषम् / अवखिषम्
उत्तम पुरुषः  द्विवचनम्
अवाखिष्व / अवखिष्व
उत्तम पुरुषः  बहुवचनम्
अवाखिष्म / अवखिष्म