लुन्थ् - लुथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लुन्थति
लुन्थ्यते
लुलुन्थ
लुलुन्थे
लुन्थिता
लुन्थिता
लुन्थिष्यति
लुन्थिष्यते
लुन्थतात् / लुन्थताद् / लुन्थतु
लुन्थ्यताम्
अलुन्थत् / अलुन्थद्
अलुन्थ्यत
लुन्थेत् / लुन्थेद्
लुन्थ्येत
लुन्थ्यात् / लुन्थ्याद्
लुन्थिषीष्ट
अलुन्थीत् / अलुन्थीद्
अलुन्थि
अलुन्थिष्यत् / अलुन्थिष्यद्
अलुन्थिष्यत
प्रथम  द्विवचनम्
लुन्थतः
लुन्थ्येते
लुलुन्थतुः
लुलुन्थाते
लुन्थितारौ
लुन्थितारौ
लुन्थिष्यतः
लुन्थिष्येते
लुन्थताम्
लुन्थ्येताम्
अलुन्थताम्
अलुन्थ्येताम्
लुन्थेताम्
लुन्थ्येयाताम्
लुन्थ्यास्ताम्
लुन्थिषीयास्ताम्
अलुन्थिष्टाम्
अलुन्थिषाताम्
अलुन्थिष्यताम्
अलुन्थिष्येताम्
प्रथम  बहुवचनम्
लुन्थन्ति
लुन्थ्यन्ते
लुलुन्थुः
लुलुन्थिरे
लुन्थितारः
लुन्थितारः
लुन्थिष्यन्ति
लुन्थिष्यन्ते
लुन्थन्तु
लुन्थ्यन्ताम्
अलुन्थन्
अलुन्थ्यन्त
लुन्थेयुः
लुन्थ्येरन्
लुन्थ्यासुः
लुन्थिषीरन्
अलुन्थिषुः
अलुन्थिषत
अलुन्थिष्यन्
अलुन्थिष्यन्त
मध्यम  एकवचनम्
लुन्थसि
लुन्थ्यसे
लुलुन्थिथ
लुलुन्थिषे
लुन्थितासि
लुन्थितासे
लुन्थिष्यसि
लुन्थिष्यसे
लुन्थतात् / लुन्थताद् / लुन्थ
लुन्थ्यस्व
अलुन्थः
अलुन्थ्यथाः
लुन्थेः
लुन्थ्येथाः
लुन्थ्याः
लुन्थिषीष्ठाः
अलुन्थीः
अलुन्थिष्ठाः
अलुन्थिष्यः
अलुन्थिष्यथाः
मध्यम  द्विवचनम्
लुन्थथः
लुन्थ्येथे
लुलुन्थथुः
लुलुन्थाथे
लुन्थितास्थः
लुन्थितासाथे
लुन्थिष्यथः
लुन्थिष्येथे
लुन्थतम्
लुन्थ्येथाम्
अलुन्थतम्
अलुन्थ्येथाम्
लुन्थेतम्
लुन्थ्येयाथाम्
लुन्थ्यास्तम्
लुन्थिषीयास्थाम्
अलुन्थिष्टम्
अलुन्थिषाथाम्
अलुन्थिष्यतम्
अलुन्थिष्येथाम्
मध्यम  बहुवचनम्
लुन्थथ
लुन्थ्यध्वे
लुलुन्थ
लुलुन्थिध्वे
लुन्थितास्थ
लुन्थिताध्वे
लुन्थिष्यथ
लुन्थिष्यध्वे
लुन्थत
लुन्थ्यध्वम्
अलुन्थत
अलुन्थ्यध्वम्
लुन्थेत
लुन्थ्येध्वम्
लुन्थ्यास्त
लुन्थिषीध्वम्
अलुन्थिष्ट
अलुन्थिढ्वम्
अलुन्थिष्यत
अलुन्थिष्यध्वम्
उत्तम  एकवचनम्
लुन्थामि
लुन्थ्ये
लुलुन्थ
लुलुन्थे
लुन्थितास्मि
लुन्थिताहे
लुन्थिष्यामि
लुन्थिष्ये
लुन्थानि
लुन्थ्यै
अलुन्थम्
अलुन्थ्ये
लुन्थेयम्
लुन्थ्येय
लुन्थ्यासम्
लुन्थिषीय
अलुन्थिषम्
अलुन्थिषि
अलुन्थिष्यम्
अलुन्थिष्ये
उत्तम  द्विवचनम्
लुन्थावः
लुन्थ्यावहे
लुलुन्थिव
लुलुन्थिवहे
लुन्थितास्वः
लुन्थितास्वहे
लुन्थिष्यावः
लुन्थिष्यावहे
लुन्थाव
लुन्थ्यावहै
अलुन्थाव
अलुन्थ्यावहि
लुन्थेव
लुन्थ्येवहि
लुन्थ्यास्व
लुन्थिषीवहि
अलुन्थिष्व
अलुन्थिष्वहि
अलुन्थिष्याव
अलुन्थिष्यावहि
उत्तम  बहुवचनम्
लुन्थामः
लुन्थ्यामहे
लुलुन्थिम
लुलुन्थिमहे
लुन्थितास्मः
लुन्थितास्महे
लुन्थिष्यामः
लुन्थिष्यामहे
लुन्थाम
लुन्थ्यामहै
अलुन्थाम
अलुन्थ्यामहि
लुन्थेम
लुन्थ्येमहि
लुन्थ्यास्म
लुन्थिषीमहि
अलुन्थिष्म
अलुन्थिष्महि
अलुन्थिष्याम
अलुन्थिष्यामहि
प्रथम पुरुषः  एकवचनम्
लुन्थतात् / लुन्थताद् / लुन्थतु
अलुन्थत् / अलुन्थद्
लुन्थेत् / लुन्थेद्
लुन्थ्यात् / लुन्थ्याद्
अलुन्थीत् / अलुन्थीद्
अलुन्थिष्यत् / अलुन्थिष्यद्
प्रथमा  द्विवचनम्
अलुन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लुन्थतात् / लुन्थताद् / लुन्थ
मध्यम पुरुषः  द्विवचनम्
अलुन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलुन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्