लिङ्ख् - लिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लिङ्खति
लिङ्ख्यते
लिलिङ्ख
लिलिङ्खे
लिङ्खिता
लिङ्खिता
लिङ्खिष्यति
लिङ्खिष्यते
लिङ्खतात् / लिङ्खताद् / लिङ्खतु
लिङ्ख्यताम्
अलिङ्खत् / अलिङ्खद्
अलिङ्ख्यत
लिङ्खेत् / लिङ्खेद्
लिङ्ख्येत
लिङ्ख्यात् / लिङ्ख्याद्
लिङ्खिषीष्ट
अलिङ्खीत् / अलिङ्खीद्
अलिङ्खि
अलिङ्खिष्यत् / अलिङ्खिष्यद्
अलिङ्खिष्यत
प्रथम  द्विवचनम्
लिङ्खतः
लिङ्ख्येते
लिलिङ्खतुः
लिलिङ्खाते
लिङ्खितारौ
लिङ्खितारौ
लिङ्खिष्यतः
लिङ्खिष्येते
लिङ्खताम्
लिङ्ख्येताम्
अलिङ्खताम्
अलिङ्ख्येताम्
लिङ्खेताम्
लिङ्ख्येयाताम्
लिङ्ख्यास्ताम्
लिङ्खिषीयास्ताम्
अलिङ्खिष्टाम्
अलिङ्खिषाताम्
अलिङ्खिष्यताम्
अलिङ्खिष्येताम्
प्रथम  बहुवचनम्
लिङ्खन्ति
लिङ्ख्यन्ते
लिलिङ्खुः
लिलिङ्खिरे
लिङ्खितारः
लिङ्खितारः
लिङ्खिष्यन्ति
लिङ्खिष्यन्ते
लिङ्खन्तु
लिङ्ख्यन्ताम्
अलिङ्खन्
अलिङ्ख्यन्त
लिङ्खेयुः
लिङ्ख्येरन्
लिङ्ख्यासुः
लिङ्खिषीरन्
अलिङ्खिषुः
अलिङ्खिषत
अलिङ्खिष्यन्
अलिङ्खिष्यन्त
मध्यम  एकवचनम्
लिङ्खसि
लिङ्ख्यसे
लिलिङ्खिथ
लिलिङ्खिषे
लिङ्खितासि
लिङ्खितासे
लिङ्खिष्यसि
लिङ्खिष्यसे
लिङ्खतात् / लिङ्खताद् / लिङ्ख
लिङ्ख्यस्व
अलिङ्खः
अलिङ्ख्यथाः
लिङ्खेः
लिङ्ख्येथाः
लिङ्ख्याः
लिङ्खिषीष्ठाः
अलिङ्खीः
अलिङ्खिष्ठाः
अलिङ्खिष्यः
अलिङ्खिष्यथाः
मध्यम  द्विवचनम्
लिङ्खथः
लिङ्ख्येथे
लिलिङ्खथुः
लिलिङ्खाथे
लिङ्खितास्थः
लिङ्खितासाथे
लिङ्खिष्यथः
लिङ्खिष्येथे
लिङ्खतम्
लिङ्ख्येथाम्
अलिङ्खतम्
अलिङ्ख्येथाम्
लिङ्खेतम्
लिङ्ख्येयाथाम्
लिङ्ख्यास्तम्
लिङ्खिषीयास्थाम्
अलिङ्खिष्टम्
अलिङ्खिषाथाम्
अलिङ्खिष्यतम्
अलिङ्खिष्येथाम्
मध्यम  बहुवचनम्
लिङ्खथ
लिङ्ख्यध्वे
लिलिङ्ख
लिलिङ्खिध्वे
लिङ्खितास्थ
लिङ्खिताध्वे
लिङ्खिष्यथ
लिङ्खिष्यध्वे
लिङ्खत
लिङ्ख्यध्वम्
अलिङ्खत
अलिङ्ख्यध्वम्
लिङ्खेत
लिङ्ख्येध्वम्
लिङ्ख्यास्त
लिङ्खिषीध्वम्
अलिङ्खिष्ट
अलिङ्खिढ्वम्
अलिङ्खिष्यत
अलिङ्खिष्यध्वम्
उत्तम  एकवचनम्
लिङ्खामि
लिङ्ख्ये
लिलिङ्ख
लिलिङ्खे
लिङ्खितास्मि
लिङ्खिताहे
लिङ्खिष्यामि
लिङ्खिष्ये
लिङ्खानि
लिङ्ख्यै
अलिङ्खम्
अलिङ्ख्ये
लिङ्खेयम्
लिङ्ख्येय
लिङ्ख्यासम्
लिङ्खिषीय
अलिङ्खिषम्
अलिङ्खिषि
अलिङ्खिष्यम्
अलिङ्खिष्ये
उत्तम  द्विवचनम्
लिङ्खावः
लिङ्ख्यावहे
लिलिङ्खिव
लिलिङ्खिवहे
लिङ्खितास्वः
लिङ्खितास्वहे
लिङ्खिष्यावः
लिङ्खिष्यावहे
लिङ्खाव
लिङ्ख्यावहै
अलिङ्खाव
अलिङ्ख्यावहि
लिङ्खेव
लिङ्ख्येवहि
लिङ्ख्यास्व
लिङ्खिषीवहि
अलिङ्खिष्व
अलिङ्खिष्वहि
अलिङ्खिष्याव
अलिङ्खिष्यावहि
उत्तम  बहुवचनम्
लिङ्खामः
लिङ्ख्यामहे
लिलिङ्खिम
लिलिङ्खिमहे
लिङ्खितास्मः
लिङ्खितास्महे
लिङ्खिष्यामः
लिङ्खिष्यामहे
लिङ्खाम
लिङ्ख्यामहै
अलिङ्खाम
अलिङ्ख्यामहि
लिङ्खेम
लिङ्ख्येमहि
लिङ्ख्यास्म
लिङ्खिषीमहि
अलिङ्खिष्म
अलिङ्खिष्महि
अलिङ्खिष्याम
अलिङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
लिङ्खतात् / लिङ्खताद् / लिङ्खतु
अलिङ्खत् / अलिङ्खद्
लिङ्खेत् / लिङ्खेद्
लिङ्ख्यात् / लिङ्ख्याद्
अलिङ्खीत् / अलिङ्खीद्
अलिङ्खिष्यत् / अलिङ्खिष्यद्
प्रथमा  द्विवचनम्
अलिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लिङ्खतात् / लिङ्खताद् / लिङ्ख
मध्यम पुरुषः  द्विवचनम्
अलिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्