लाघ् - लाघृँ - सामर्थ्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लाघते
लाघ्यते
ललाघे
ललाघे
लाघिता
लाघिता
लाघिष्यते
लाघिष्यते
लाघताम्
लाघ्यताम्
अलाघत
अलाघ्यत
लाघेत
लाघ्येत
लाघिषीष्ट
लाघिषीष्ट
अलाघिष्ट
अलाघि
अलाघिष्यत
अलाघिष्यत
प्रथम  द्विवचनम्
लाघेते
लाघ्येते
ललाघाते
ललाघाते
लाघितारौ
लाघितारौ
लाघिष्येते
लाघिष्येते
लाघेताम्
लाघ्येताम्
अलाघेताम्
अलाघ्येताम्
लाघेयाताम्
लाघ्येयाताम्
लाघिषीयास्ताम्
लाघिषीयास्ताम्
अलाघिषाताम्
अलाघिषाताम्
अलाघिष्येताम्
अलाघिष्येताम्
प्रथम  बहुवचनम्
लाघन्ते
लाघ्यन्ते
ललाघिरे
ललाघिरे
लाघितारः
लाघितारः
लाघिष्यन्ते
लाघिष्यन्ते
लाघन्ताम्
लाघ्यन्ताम्
अलाघन्त
अलाघ्यन्त
लाघेरन्
लाघ्येरन्
लाघिषीरन्
लाघिषीरन्
अलाघिषत
अलाघिषत
अलाघिष्यन्त
अलाघिष्यन्त
मध्यम  एकवचनम्
लाघसे
लाघ्यसे
ललाघिषे
ललाघिषे
लाघितासे
लाघितासे
लाघिष्यसे
लाघिष्यसे
लाघस्व
लाघ्यस्व
अलाघथाः
अलाघ्यथाः
लाघेथाः
लाघ्येथाः
लाघिषीष्ठाः
लाघिषीष्ठाः
अलाघिष्ठाः
अलाघिष्ठाः
अलाघिष्यथाः
अलाघिष्यथाः
मध्यम  द्विवचनम्
लाघेथे
लाघ्येथे
ललाघाथे
ललाघाथे
लाघितासाथे
लाघितासाथे
लाघिष्येथे
लाघिष्येथे
लाघेथाम्
लाघ्येथाम्
अलाघेथाम्
अलाघ्येथाम्
लाघेयाथाम्
लाघ्येयाथाम्
लाघिषीयास्थाम्
लाघिषीयास्थाम्
अलाघिषाथाम्
अलाघिषाथाम्
अलाघिष्येथाम्
अलाघिष्येथाम्
मध्यम  बहुवचनम्
लाघध्वे
लाघ्यध्वे
ललाघिध्वे
ललाघिध्वे
लाघिताध्वे
लाघिताध्वे
लाघिष्यध्वे
लाघिष्यध्वे
लाघध्वम्
लाघ्यध्वम्
अलाघध्वम्
अलाघ्यध्वम्
लाघेध्वम्
लाघ्येध्वम्
लाघिषीध्वम्
लाघिषीध्वम्
अलाघिढ्वम्
अलाघिढ्वम्
अलाघिष्यध्वम्
अलाघिष्यध्वम्
उत्तम  एकवचनम्
लाघे
लाघ्ये
ललाघे
ललाघे
लाघिताहे
लाघिताहे
लाघिष्ये
लाघिष्ये
लाघै
लाघ्यै
अलाघे
अलाघ्ये
लाघेय
लाघ्येय
लाघिषीय
लाघिषीय
अलाघिषि
अलाघिषि
अलाघिष्ये
अलाघिष्ये
उत्तम  द्विवचनम्
लाघावहे
लाघ्यावहे
ललाघिवहे
ललाघिवहे
लाघितास्वहे
लाघितास्वहे
लाघिष्यावहे
लाघिष्यावहे
लाघावहै
लाघ्यावहै
अलाघावहि
अलाघ्यावहि
लाघेवहि
लाघ्येवहि
लाघिषीवहि
लाघिषीवहि
अलाघिष्वहि
अलाघिष्वहि
अलाघिष्यावहि
अलाघिष्यावहि
उत्तम  बहुवचनम्
लाघामहे
लाघ्यामहे
ललाघिमहे
ललाघिमहे
लाघितास्महे
लाघितास्महे
लाघिष्यामहे
लाघिष्यामहे
लाघामहै
लाघ्यामहै
अलाघामहि
अलाघ्यामहि
लाघेमहि
लाघ्येमहि
लाघिषीमहि
लाघिषीमहि
अलाघिष्महि
अलाघिष्महि
अलाघिष्यामहि
अलाघिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अलाघिष्येताम्
अलाघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलाघिष्येथाम्
अलाघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलाघिष्यध्वम्
अलाघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्