लाख् - लाखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लाखति
लाख्यते
ललाख
ललाखे
लाखिता
लाखिता
लाखिष्यति
लाखिष्यते
लाखतात् / लाखताद् / लाखतु
लाख्यताम्
अलाखत् / अलाखद्
अलाख्यत
लाखेत् / लाखेद्
लाख्येत
लाख्यात् / लाख्याद्
लाखिषीष्ट
अलाखीत् / अलाखीद्
अलाखि
अलाखिष्यत् / अलाखिष्यद्
अलाखिष्यत
प्रथम  द्विवचनम्
लाखतः
लाख्येते
ललाखतुः
ललाखाते
लाखितारौ
लाखितारौ
लाखिष्यतः
लाखिष्येते
लाखताम्
लाख्येताम्
अलाखताम्
अलाख्येताम्
लाखेताम्
लाख्येयाताम्
लाख्यास्ताम्
लाखिषीयास्ताम्
अलाखिष्टाम्
अलाखिषाताम्
अलाखिष्यताम्
अलाखिष्येताम्
प्रथम  बहुवचनम्
लाखन्ति
लाख्यन्ते
ललाखुः
ललाखिरे
लाखितारः
लाखितारः
लाखिष्यन्ति
लाखिष्यन्ते
लाखन्तु
लाख्यन्ताम्
अलाखन्
अलाख्यन्त
लाखेयुः
लाख्येरन्
लाख्यासुः
लाखिषीरन्
अलाखिषुः
अलाखिषत
अलाखिष्यन्
अलाखिष्यन्त
मध्यम  एकवचनम्
लाखसि
लाख्यसे
ललाखिथ
ललाखिषे
लाखितासि
लाखितासे
लाखिष्यसि
लाखिष्यसे
लाखतात् / लाखताद् / लाख
लाख्यस्व
अलाखः
अलाख्यथाः
लाखेः
लाख्येथाः
लाख्याः
लाखिषीष्ठाः
अलाखीः
अलाखिष्ठाः
अलाखिष्यः
अलाखिष्यथाः
मध्यम  द्विवचनम्
लाखथः
लाख्येथे
ललाखथुः
ललाखाथे
लाखितास्थः
लाखितासाथे
लाखिष्यथः
लाखिष्येथे
लाखतम्
लाख्येथाम्
अलाखतम्
अलाख्येथाम्
लाखेतम्
लाख्येयाथाम्
लाख्यास्तम्
लाखिषीयास्थाम्
अलाखिष्टम्
अलाखिषाथाम्
अलाखिष्यतम्
अलाखिष्येथाम्
मध्यम  बहुवचनम्
लाखथ
लाख्यध्वे
ललाख
ललाखिध्वे
लाखितास्थ
लाखिताध्वे
लाखिष्यथ
लाखिष्यध्वे
लाखत
लाख्यध्वम्
अलाखत
अलाख्यध्वम्
लाखेत
लाख्येध्वम्
लाख्यास्त
लाखिषीध्वम्
अलाखिष्ट
अलाखिढ्वम्
अलाखिष्यत
अलाखिष्यध्वम्
उत्तम  एकवचनम्
लाखामि
लाख्ये
ललाख
ललाखे
लाखितास्मि
लाखिताहे
लाखिष्यामि
लाखिष्ये
लाखानि
लाख्यै
अलाखम्
अलाख्ये
लाखेयम्
लाख्येय
लाख्यासम्
लाखिषीय
अलाखिषम्
अलाखिषि
अलाखिष्यम्
अलाखिष्ये
उत्तम  द्विवचनम्
लाखावः
लाख्यावहे
ललाखिव
ललाखिवहे
लाखितास्वः
लाखितास्वहे
लाखिष्यावः
लाखिष्यावहे
लाखाव
लाख्यावहै
अलाखाव
अलाख्यावहि
लाखेव
लाख्येवहि
लाख्यास्व
लाखिषीवहि
अलाखिष्व
अलाखिष्वहि
अलाखिष्याव
अलाखिष्यावहि
उत्तम  बहुवचनम्
लाखामः
लाख्यामहे
ललाखिम
ललाखिमहे
लाखितास्मः
लाखितास्महे
लाखिष्यामः
लाखिष्यामहे
लाखाम
लाख्यामहै
अलाखाम
अलाख्यामहि
लाखेम
लाख्येमहि
लाख्यास्म
लाखिषीमहि
अलाखिष्म
अलाखिष्महि
अलाखिष्याम
अलाखिष्यामहि
प्रथम पुरुषः  एकवचनम्
लाखतात् / लाखताद् / लाखतु
अलाखत् / अलाखद्
लाख्यात् / लाख्याद्
अलाखीत् / अलाखीद्
अलाखिष्यत् / अलाखिष्यद्
प्रथमा  द्विवचनम्
अलाखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
लाखतात् / लाखताद् / लाख
मध्यम पुरुषः  द्विवचनम्
अलाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्