लङ्घ् - लघिँ - गत्यर्थः लघिँ भोजननिवृत्तावपि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
लङ्घते
लङ्घ्यते
ललङ्घे
ललङ्घे
लङ्घिता
लङ्घिता
लङ्घिष्यते
लङ्घिष्यते
लङ्घताम्
लङ्घ्यताम्
अलङ्घत
अलङ्घ्यत
लङ्घेत
लङ्घ्येत
लङ्घिषीष्ट
लङ्घिषीष्ट
अलङ्घिष्ट
अलङ्घि
अलङ्घिष्यत
अलङ्घिष्यत
प्रथम  द्विवचनम्
लङ्घेते
लङ्घ्येते
ललङ्घाते
ललङ्घाते
लङ्घितारौ
लङ्घितारौ
लङ्घिष्येते
लङ्घिष्येते
लङ्घेताम्
लङ्घ्येताम्
अलङ्घेताम्
अलङ्घ्येताम्
लङ्घेयाताम्
लङ्घ्येयाताम्
लङ्घिषीयास्ताम्
लङ्घिषीयास्ताम्
अलङ्घिषाताम्
अलङ्घिषाताम्
अलङ्घिष्येताम्
अलङ्घिष्येताम्
प्रथम  बहुवचनम्
लङ्घन्ते
लङ्घ्यन्ते
ललङ्घिरे
ललङ्घिरे
लङ्घितारः
लङ्घितारः
लङ्घिष्यन्ते
लङ्घिष्यन्ते
लङ्घन्ताम्
लङ्घ्यन्ताम्
अलङ्घन्त
अलङ्घ्यन्त
लङ्घेरन्
लङ्घ्येरन्
लङ्घिषीरन्
लङ्घिषीरन्
अलङ्घिषत
अलङ्घिषत
अलङ्घिष्यन्त
अलङ्घिष्यन्त
मध्यम  एकवचनम्
लङ्घसे
लङ्घ्यसे
ललङ्घिषे
ललङ्घिषे
लङ्घितासे
लङ्घितासे
लङ्घिष्यसे
लङ्घिष्यसे
लङ्घस्व
लङ्घ्यस्व
अलङ्घथाः
अलङ्घ्यथाः
लङ्घेथाः
लङ्घ्येथाः
लङ्घिषीष्ठाः
लङ्घिषीष्ठाः
अलङ्घिष्ठाः
अलङ्घिष्ठाः
अलङ्घिष्यथाः
अलङ्घिष्यथाः
मध्यम  द्विवचनम्
लङ्घेथे
लङ्घ्येथे
ललङ्घाथे
ललङ्घाथे
लङ्घितासाथे
लङ्घितासाथे
लङ्घिष्येथे
लङ्घिष्येथे
लङ्घेथाम्
लङ्घ्येथाम्
अलङ्घेथाम्
अलङ्घ्येथाम्
लङ्घेयाथाम्
लङ्घ्येयाथाम्
लङ्घिषीयास्थाम्
लङ्घिषीयास्थाम्
अलङ्घिषाथाम्
अलङ्घिषाथाम्
अलङ्घिष्येथाम्
अलङ्घिष्येथाम्
मध्यम  बहुवचनम्
लङ्घध्वे
लङ्घ्यध्वे
ललङ्घिध्वे
ललङ्घिध्वे
लङ्घिताध्वे
लङ्घिताध्वे
लङ्घिष्यध्वे
लङ्घिष्यध्वे
लङ्घध्वम्
लङ्घ्यध्वम्
अलङ्घध्वम्
अलङ्घ्यध्वम्
लङ्घेध्वम्
लङ्घ्येध्वम्
लङ्घिषीध्वम्
लङ्घिषीध्वम्
अलङ्घिढ्वम्
अलङ्घिढ्वम्
अलङ्घिष्यध्वम्
अलङ्घिष्यध्वम्
उत्तम  एकवचनम्
लङ्घे
लङ्घ्ये
ललङ्घे
ललङ्घे
लङ्घिताहे
लङ्घिताहे
लङ्घिष्ये
लङ्घिष्ये
लङ्घै
लङ्घ्यै
अलङ्घे
अलङ्घ्ये
लङ्घेय
लङ्घ्येय
लङ्घिषीय
लङ्घिषीय
अलङ्घिषि
अलङ्घिषि
अलङ्घिष्ये
अलङ्घिष्ये
उत्तम  द्विवचनम्
लङ्घावहे
लङ्घ्यावहे
ललङ्घिवहे
ललङ्घिवहे
लङ्घितास्वहे
लङ्घितास्वहे
लङ्घिष्यावहे
लङ्घिष्यावहे
लङ्घावहै
लङ्घ्यावहै
अलङ्घावहि
अलङ्घ्यावहि
लङ्घेवहि
लङ्घ्येवहि
लङ्घिषीवहि
लङ्घिषीवहि
अलङ्घिष्वहि
अलङ्घिष्वहि
अलङ्घिष्यावहि
अलङ्घिष्यावहि
उत्तम  बहुवचनम्
लङ्घामहे
लङ्घ्यामहे
ललङ्घिमहे
ललङ्घिमहे
लङ्घितास्महे
लङ्घितास्महे
लङ्घिष्यामहे
लङ्घिष्यामहे
लङ्घामहै
लङ्घ्यामहै
अलङ्घामहि
अलङ्घ्यामहि
लङ्घेमहि
लङ्घ्येमहि
लङ्घिषीमहि
लङ्घिषीमहि
अलङ्घिष्महि
अलङ्घिष्महि
अलङ्घिष्यामहि
अलङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अलङ्घिष्येताम्
अलङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अलङ्घिष्येथाम्
अलङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अलङ्घिष्यध्वम्
अलङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्