रिङ्ख् - रिखिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रिङ्खति
रिङ्ख्यते
रिरिङ्ख
रिरिङ्खे
रिङ्खिता
रिङ्खिता
रिङ्खिष्यति
रिङ्खिष्यते
रिङ्खतात् / रिङ्खताद् / रिङ्खतु
रिङ्ख्यताम्
अरिङ्खत् / अरिङ्खद्
अरिङ्ख्यत
रिङ्खेत् / रिङ्खेद्
रिङ्ख्येत
रिङ्ख्यात् / रिङ्ख्याद्
रिङ्खिषीष्ट
अरिङ्खीत् / अरिङ्खीद्
अरिङ्खि
अरिङ्खिष्यत् / अरिङ्खिष्यद्
अरिङ्खिष्यत
प्रथम  द्विवचनम्
रिङ्खतः
रिङ्ख्येते
रिरिङ्खतुः
रिरिङ्खाते
रिङ्खितारौ
रिङ्खितारौ
रिङ्खिष्यतः
रिङ्खिष्येते
रिङ्खताम्
रिङ्ख्येताम्
अरिङ्खताम्
अरिङ्ख्येताम्
रिङ्खेताम्
रिङ्ख्येयाताम्
रिङ्ख्यास्ताम्
रिङ्खिषीयास्ताम्
अरिङ्खिष्टाम्
अरिङ्खिषाताम्
अरिङ्खिष्यताम्
अरिङ्खिष्येताम्
प्रथम  बहुवचनम्
रिङ्खन्ति
रिङ्ख्यन्ते
रिरिङ्खुः
रिरिङ्खिरे
रिङ्खितारः
रिङ्खितारः
रिङ्खिष्यन्ति
रिङ्खिष्यन्ते
रिङ्खन्तु
रिङ्ख्यन्ताम्
अरिङ्खन्
अरिङ्ख्यन्त
रिङ्खेयुः
रिङ्ख्येरन्
रिङ्ख्यासुः
रिङ्खिषीरन्
अरिङ्खिषुः
अरिङ्खिषत
अरिङ्खिष्यन्
अरिङ्खिष्यन्त
मध्यम  एकवचनम्
रिङ्खसि
रिङ्ख्यसे
रिरिङ्खिथ
रिरिङ्खिषे
रिङ्खितासि
रिङ्खितासे
रिङ्खिष्यसि
रिङ्खिष्यसे
रिङ्खतात् / रिङ्खताद् / रिङ्ख
रिङ्ख्यस्व
अरिङ्खः
अरिङ्ख्यथाः
रिङ्खेः
रिङ्ख्येथाः
रिङ्ख्याः
रिङ्खिषीष्ठाः
अरिङ्खीः
अरिङ्खिष्ठाः
अरिङ्खिष्यः
अरिङ्खिष्यथाः
मध्यम  द्विवचनम्
रिङ्खथः
रिङ्ख्येथे
रिरिङ्खथुः
रिरिङ्खाथे
रिङ्खितास्थः
रिङ्खितासाथे
रिङ्खिष्यथः
रिङ्खिष्येथे
रिङ्खतम्
रिङ्ख्येथाम्
अरिङ्खतम्
अरिङ्ख्येथाम्
रिङ्खेतम्
रिङ्ख्येयाथाम्
रिङ्ख्यास्तम्
रिङ्खिषीयास्थाम्
अरिङ्खिष्टम्
अरिङ्खिषाथाम्
अरिङ्खिष्यतम्
अरिङ्खिष्येथाम्
मध्यम  बहुवचनम्
रिङ्खथ
रिङ्ख्यध्वे
रिरिङ्ख
रिरिङ्खिध्वे
रिङ्खितास्थ
रिङ्खिताध्वे
रिङ्खिष्यथ
रिङ्खिष्यध्वे
रिङ्खत
रिङ्ख्यध्वम्
अरिङ्खत
अरिङ्ख्यध्वम्
रिङ्खेत
रिङ्ख्येध्वम्
रिङ्ख्यास्त
रिङ्खिषीध्वम्
अरिङ्खिष्ट
अरिङ्खिढ्वम्
अरिङ्खिष्यत
अरिङ्खिष्यध्वम्
उत्तम  एकवचनम्
रिङ्खामि
रिङ्ख्ये
रिरिङ्ख
रिरिङ्खे
रिङ्खितास्मि
रिङ्खिताहे
रिङ्खिष्यामि
रिङ्खिष्ये
रिङ्खाणि
रिङ्ख्यै
अरिङ्खम्
अरिङ्ख्ये
रिङ्खेयम्
रिङ्ख्येय
रिङ्ख्यासम्
रिङ्खिषीय
अरिङ्खिषम्
अरिङ्खिषि
अरिङ्खिष्यम्
अरिङ्खिष्ये
उत्तम  द्विवचनम्
रिङ्खावः
रिङ्ख्यावहे
रिरिङ्खिव
रिरिङ्खिवहे
रिङ्खितास्वः
रिङ्खितास्वहे
रिङ्खिष्यावः
रिङ्खिष्यावहे
रिङ्खाव
रिङ्ख्यावहै
अरिङ्खाव
अरिङ्ख्यावहि
रिङ्खेव
रिङ्ख्येवहि
रिङ्ख्यास्व
रिङ्खिषीवहि
अरिङ्खिष्व
अरिङ्खिष्वहि
अरिङ्खिष्याव
अरिङ्खिष्यावहि
उत्तम  बहुवचनम्
रिङ्खामः
रिङ्ख्यामहे
रिरिङ्खिम
रिरिङ्खिमहे
रिङ्खितास्मः
रिङ्खितास्महे
रिङ्खिष्यामः
रिङ्खिष्यामहे
रिङ्खाम
रिङ्ख्यामहै
अरिङ्खाम
अरिङ्ख्यामहि
रिङ्खेम
रिङ्ख्येमहि
रिङ्ख्यास्म
रिङ्खिषीमहि
अरिङ्खिष्म
अरिङ्खिष्महि
अरिङ्खिष्याम
अरिङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
रिङ्खतात् / रिङ्खताद् / रिङ्खतु
अरिङ्खत् / अरिङ्खद्
रिङ्खेत् / रिङ्खेद्
रिङ्ख्यात् / रिङ्ख्याद्
अरिङ्खीत् / अरिङ्खीद्
अरिङ्खिष्यत् / अरिङ्खिष्यद्
प्रथमा  द्विवचनम्
अरिङ्खिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
रिङ्खतात् / रिङ्खताद् / रिङ्ख
मध्यम पुरुषः  द्विवचनम्
अरिङ्खिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरिङ्खिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्