रङ्घ् - रघिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
रङ्घते
रङ्घ्यते
ररङ्घे
ररङ्घे
रङ्घिता
रङ्घिता
रङ्घिष्यते
रङ्घिष्यते
रङ्घताम्
रङ्घ्यताम्
अरङ्घत
अरङ्घ्यत
रङ्घेत
रङ्घ्येत
रङ्घिषीष्ट
रङ्घिषीष्ट
अरङ्घिष्ट
अरङ्घि
अरङ्घिष्यत
अरङ्घिष्यत
प्रथम  द्विवचनम्
रङ्घेते
रङ्घ्येते
ररङ्घाते
ररङ्घाते
रङ्घितारौ
रङ्घितारौ
रङ्घिष्येते
रङ्घिष्येते
रङ्घेताम्
रङ्घ्येताम्
अरङ्घेताम्
अरङ्घ्येताम्
रङ्घेयाताम्
रङ्घ्येयाताम्
रङ्घिषीयास्ताम्
रङ्घिषीयास्ताम्
अरङ्घिषाताम्
अरङ्घिषाताम्
अरङ्घिष्येताम्
अरङ्घिष्येताम्
प्रथम  बहुवचनम्
रङ्घन्ते
रङ्घ्यन्ते
ररङ्घिरे
ररङ्घिरे
रङ्घितारः
रङ्घितारः
रङ्घिष्यन्ते
रङ्घिष्यन्ते
रङ्घन्ताम्
रङ्घ्यन्ताम्
अरङ्घन्त
अरङ्घ्यन्त
रङ्घेरन्
रङ्घ्येरन्
रङ्घिषीरन्
रङ्घिषीरन्
अरङ्घिषत
अरङ्घिषत
अरङ्घिष्यन्त
अरङ्घिष्यन्त
मध्यम  एकवचनम्
रङ्घसे
रङ्घ्यसे
ररङ्घिषे
ररङ्घिषे
रङ्घितासे
रङ्घितासे
रङ्घिष्यसे
रङ्घिष्यसे
रङ्घस्व
रङ्घ्यस्व
अरङ्घथाः
अरङ्घ्यथाः
रङ्घेथाः
रङ्घ्येथाः
रङ्घिषीष्ठाः
रङ्घिषीष्ठाः
अरङ्घिष्ठाः
अरङ्घिष्ठाः
अरङ्घिष्यथाः
अरङ्घिष्यथाः
मध्यम  द्विवचनम्
रङ्घेथे
रङ्घ्येथे
ररङ्घाथे
ररङ्घाथे
रङ्घितासाथे
रङ्घितासाथे
रङ्घिष्येथे
रङ्घिष्येथे
रङ्घेथाम्
रङ्घ्येथाम्
अरङ्घेथाम्
अरङ्घ्येथाम्
रङ्घेयाथाम्
रङ्घ्येयाथाम्
रङ्घिषीयास्थाम्
रङ्घिषीयास्थाम्
अरङ्घिषाथाम्
अरङ्घिषाथाम्
अरङ्घिष्येथाम्
अरङ्घिष्येथाम्
मध्यम  बहुवचनम्
रङ्घध्वे
रङ्घ्यध्वे
ररङ्घिध्वे
ररङ्घिध्वे
रङ्घिताध्वे
रङ्घिताध्वे
रङ्घिष्यध्वे
रङ्घिष्यध्वे
रङ्घध्वम्
रङ्घ्यध्वम्
अरङ्घध्वम्
अरङ्घ्यध्वम्
रङ्घेध्वम्
रङ्घ्येध्वम्
रङ्घिषीध्वम्
रङ्घिषीध्वम्
अरङ्घिढ्वम्
अरङ्घिढ्वम्
अरङ्घिष्यध्वम्
अरङ्घिष्यध्वम्
उत्तम  एकवचनम्
रङ्घे
रङ्घ्ये
ररङ्घे
ररङ्घे
रङ्घिताहे
रङ्घिताहे
रङ्घिष्ये
रङ्घिष्ये
रङ्घै
रङ्घ्यै
अरङ्घे
अरङ्घ्ये
रङ्घेय
रङ्घ्येय
रङ्घिषीय
रङ्घिषीय
अरङ्घिषि
अरङ्घिषि
अरङ्घिष्ये
अरङ्घिष्ये
उत्तम  द्विवचनम्
रङ्घावहे
रङ्घ्यावहे
ररङ्घिवहे
ररङ्घिवहे
रङ्घितास्वहे
रङ्घितास्वहे
रङ्घिष्यावहे
रङ्घिष्यावहे
रङ्घावहै
रङ्घ्यावहै
अरङ्घावहि
अरङ्घ्यावहि
रङ्घेवहि
रङ्घ्येवहि
रङ्घिषीवहि
रङ्घिषीवहि
अरङ्घिष्वहि
अरङ्घिष्वहि
अरङ्घिष्यावहि
अरङ्घिष्यावहि
उत्तम  बहुवचनम्
रङ्घामहे
रङ्घ्यामहे
ररङ्घिमहे
ररङ्घिमहे
रङ्घितास्महे
रङ्घितास्महे
रङ्घिष्यामहे
रङ्घिष्यामहे
रङ्घामहै
रङ्घ्यामहै
अरङ्घामहि
अरङ्घ्यामहि
रङ्घेमहि
रङ्घ्येमहि
रङ्घिषीमहि
रङ्घिषीमहि
अरङ्घिष्महि
अरङ्घिष्महि
अरङ्घिष्यामहि
अरङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अरङ्घिष्येताम्
अरङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अरङ्घिष्येथाम्
अरङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अरङ्घिष्यध्वम्
अरङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्