मच् - मचँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मचते
मच्यते
मेचे
मेचे
मचिता
मचिता
मचिष्यते
मचिष्यते
मचताम्
मच्यताम्
अमचत
अमच्यत
मचेत
मच्येत
मचिषीष्ट
मचिषीष्ट
अमचिष्ट
अमाचि
अमचिष्यत
अमचिष्यत
प्रथम  द्विवचनम्
मचेते
मच्येते
मेचाते
मेचाते
मचितारौ
मचितारौ
मचिष्येते
मचिष्येते
मचेताम्
मच्येताम्
अमचेताम्
अमच्येताम्
मचेयाताम्
मच्येयाताम्
मचिषीयास्ताम्
मचिषीयास्ताम्
अमचिषाताम्
अमचिषाताम्
अमचिष्येताम्
अमचिष्येताम्
प्रथम  बहुवचनम्
मचन्ते
मच्यन्ते
मेचिरे
मेचिरे
मचितारः
मचितारः
मचिष्यन्ते
मचिष्यन्ते
मचन्ताम्
मच्यन्ताम्
अमचन्त
अमच्यन्त
मचेरन्
मच्येरन्
मचिषीरन्
मचिषीरन्
अमचिषत
अमचिषत
अमचिष्यन्त
अमचिष्यन्त
मध्यम  एकवचनम्
मचसे
मच्यसे
मेचिषे
मेचिषे
मचितासे
मचितासे
मचिष्यसे
मचिष्यसे
मचस्व
मच्यस्व
अमचथाः
अमच्यथाः
मचेथाः
मच्येथाः
मचिषीष्ठाः
मचिषीष्ठाः
अमचिष्ठाः
अमचिष्ठाः
अमचिष्यथाः
अमचिष्यथाः
मध्यम  द्विवचनम्
मचेथे
मच्येथे
मेचाथे
मेचाथे
मचितासाथे
मचितासाथे
मचिष्येथे
मचिष्येथे
मचेथाम्
मच्येथाम्
अमचेथाम्
अमच्येथाम्
मचेयाथाम्
मच्येयाथाम्
मचिषीयास्थाम्
मचिषीयास्थाम्
अमचिषाथाम्
अमचिषाथाम्
अमचिष्येथाम्
अमचिष्येथाम्
मध्यम  बहुवचनम्
मचध्वे
मच्यध्वे
मेचिध्वे
मेचिध्वे
मचिताध्वे
मचिताध्वे
मचिष्यध्वे
मचिष्यध्वे
मचध्वम्
मच्यध्वम्
अमचध्वम्
अमच्यध्वम्
मचेध्वम्
मच्येध्वम्
मचिषीध्वम्
मचिषीध्वम्
अमचिढ्वम्
अमचिढ्वम्
अमचिष्यध्वम्
अमचिष्यध्वम्
उत्तम  एकवचनम्
मचे
मच्ये
मेचे
मेचे
मचिताहे
मचिताहे
मचिष्ये
मचिष्ये
मचै
मच्यै
अमचे
अमच्ये
मचेय
मच्येय
मचिषीय
मचिषीय
अमचिषि
अमचिषि
अमचिष्ये
अमचिष्ये
उत्तम  द्विवचनम्
मचावहे
मच्यावहे
मेचिवहे
मेचिवहे
मचितास्वहे
मचितास्वहे
मचिष्यावहे
मचिष्यावहे
मचावहै
मच्यावहै
अमचावहि
अमच्यावहि
मचेवहि
मच्येवहि
मचिषीवहि
मचिषीवहि
अमचिष्वहि
अमचिष्वहि
अमचिष्यावहि
अमचिष्यावहि
उत्तम  बहुवचनम्
मचामहे
मच्यामहे
मेचिमहे
मेचिमहे
मचितास्महे
मचितास्महे
मचिष्यामहे
मचिष्यामहे
मचामहै
मच्यामहै
अमचामहि
अमच्यामहि
मचेमहि
मच्येमहि
मचिषीमहि
मचिषीमहि
अमचिष्महि
अमचिष्महि
अमचिष्यामहि
अमचिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्