मख् - मखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
मखति
मख्यते
ममाख
मेखे
मखिता
मखिता
मखिष्यति
मखिष्यते
मखतात् / मखताद् / मखतु
मख्यताम्
अमखत् / अमखद्
अमख्यत
मखेत् / मखेद्
मख्येत
मख्यात् / मख्याद्
मखिषीष्ट
अमाखीत् / अमाखीद् / अमखीत् / अमखीद्
अमाखि
अमखिष्यत् / अमखिष्यद्
अमखिष्यत
प्रथम  द्विवचनम्
मखतः
मख्येते
मेखतुः
मेखाते
मखितारौ
मखितारौ
मखिष्यतः
मखिष्येते
मखताम्
मख्येताम्
अमखताम्
अमख्येताम्
मखेताम्
मख्येयाताम्
मख्यास्ताम्
मखिषीयास्ताम्
अमाखिष्टाम् / अमखिष्टाम्
अमखिषाताम्
अमखिष्यताम्
अमखिष्येताम्
प्रथम  बहुवचनम्
मखन्ति
मख्यन्ते
मेखुः
मेखिरे
मखितारः
मखितारः
मखिष्यन्ति
मखिष्यन्ते
मखन्तु
मख्यन्ताम्
अमखन्
अमख्यन्त
मखेयुः
मख्येरन्
मख्यासुः
मखिषीरन्
अमाखिषुः / अमखिषुः
अमखिषत
अमखिष्यन्
अमखिष्यन्त
मध्यम  एकवचनम्
मखसि
मख्यसे
मेखिथ
मेखिषे
मखितासि
मखितासे
मखिष्यसि
मखिष्यसे
मखतात् / मखताद् / मख
मख्यस्व
अमखः
अमख्यथाः
मखेः
मख्येथाः
मख्याः
मखिषीष्ठाः
अमाखीः / अमखीः
अमखिष्ठाः
अमखिष्यः
अमखिष्यथाः
मध्यम  द्विवचनम्
मखथः
मख्येथे
मेखथुः
मेखाथे
मखितास्थः
मखितासाथे
मखिष्यथः
मखिष्येथे
मखतम्
मख्येथाम्
अमखतम्
अमख्येथाम्
मखेतम्
मख्येयाथाम्
मख्यास्तम्
मखिषीयास्थाम्
अमाखिष्टम् / अमखिष्टम्
अमखिषाथाम्
अमखिष्यतम्
अमखिष्येथाम्
मध्यम  बहुवचनम्
मखथ
मख्यध्वे
मेख
मेखिध्वे
मखितास्थ
मखिताध्वे
मखिष्यथ
मखिष्यध्वे
मखत
मख्यध्वम्
अमखत
अमख्यध्वम्
मखेत
मख्येध्वम्
मख्यास्त
मखिषीध्वम्
अमाखिष्ट / अमखिष्ट
अमखिढ्वम्
अमखिष्यत
अमखिष्यध्वम्
उत्तम  एकवचनम्
मखामि
मख्ये
ममख / ममाख
मेखे
मखितास्मि
मखिताहे
मखिष्यामि
मखिष्ये
मखानि
मख्यै
अमखम्
अमख्ये
मखेयम्
मख्येय
मख्यासम्
मखिषीय
अमाखिषम् / अमखिषम्
अमखिषि
अमखिष्यम्
अमखिष्ये
उत्तम  द्विवचनम्
मखावः
मख्यावहे
मेखिव
मेखिवहे
मखितास्वः
मखितास्वहे
मखिष्यावः
मखिष्यावहे
मखाव
मख्यावहै
अमखाव
अमख्यावहि
मखेव
मख्येवहि
मख्यास्व
मखिषीवहि
अमाखिष्व / अमखिष्व
अमखिष्वहि
अमखिष्याव
अमखिष्यावहि
उत्तम  बहुवचनम्
मखामः
मख्यामहे
मेखिम
मेखिमहे
मखितास्मः
मखितास्महे
मखिष्यामः
मखिष्यामहे
मखाम
मख्यामहै
अमखाम
अमख्यामहि
मखेम
मख्येमहि
मख्यास्म
मखिषीमहि
अमाखिष्म / अमखिष्म
अमखिष्महि
अमखिष्याम
अमखिष्यामहि
प्रथम पुरुषः  एकवचनम्
मखतात् / मखताद् / मखतु
अमाखीत् / अमाखीद् / अमखीत् / अमखीद्
अमखिष्यत् / अमखिष्यद्
प्रथमा  द्विवचनम्
अमाखिष्टाम् / अमखिष्टाम्
प्रथमा  बहुवचनम्
अमाखिषुः / अमखिषुः
मध्यम पुरुषः  एकवचनम्
मखतात् / मखताद् / मख
मध्यम पुरुषः  द्विवचनम्
अमाखिष्टम् / अमखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अमाखिष्ट / अमखिष्ट
उत्तम पुरुषः  एकवचनम्
अमाखिषम् / अमखिषम्
उत्तम पुरुषः  द्विवचनम्
अमाखिष्व / अमखिष्व
उत्तम पुरुषः  बहुवचनम्
अमाखिष्म / अमखिष्म