बुङ्ग् - बुगिँ - वर्जने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बुङ्गति
बुङ्ग्यते
बुबुङ्ग
बुबुङ्गे
बुङ्गिता
बुङ्गिता
बुङ्गिष्यति
बुङ्गिष्यते
बुङ्गतात् / बुङ्गताद् / बुङ्गतु
बुङ्ग्यताम्
अबुङ्गत् / अबुङ्गद्
अबुङ्ग्यत
बुङ्गेत् / बुङ्गेद्
बुङ्ग्येत
बुङ्ग्यात् / बुङ्ग्याद्
बुङ्गिषीष्ट
अबुङ्गीत् / अबुङ्गीद्
अबुङ्गि
अबुङ्गिष्यत् / अबुङ्गिष्यद्
अबुङ्गिष्यत
प्रथम  द्विवचनम्
बुङ्गतः
बुङ्ग्येते
बुबुङ्गतुः
बुबुङ्गाते
बुङ्गितारौ
बुङ्गितारौ
बुङ्गिष्यतः
बुङ्गिष्येते
बुङ्गताम्
बुङ्ग्येताम्
अबुङ्गताम्
अबुङ्ग्येताम्
बुङ्गेताम्
बुङ्ग्येयाताम्
बुङ्ग्यास्ताम्
बुङ्गिषीयास्ताम्
अबुङ्गिष्टाम्
अबुङ्गिषाताम्
अबुङ्गिष्यताम्
अबुङ्गिष्येताम्
प्रथम  बहुवचनम्
बुङ्गन्ति
बुङ्ग्यन्ते
बुबुङ्गुः
बुबुङ्गिरे
बुङ्गितारः
बुङ्गितारः
बुङ्गिष्यन्ति
बुङ्गिष्यन्ते
बुङ्गन्तु
बुङ्ग्यन्ताम्
अबुङ्गन्
अबुङ्ग्यन्त
बुङ्गेयुः
बुङ्ग्येरन्
बुङ्ग्यासुः
बुङ्गिषीरन्
अबुङ्गिषुः
अबुङ्गिषत
अबुङ्गिष्यन्
अबुङ्गिष्यन्त
मध्यम  एकवचनम्
बुङ्गसि
बुङ्ग्यसे
बुबुङ्गिथ
बुबुङ्गिषे
बुङ्गितासि
बुङ्गितासे
बुङ्गिष्यसि
बुङ्गिष्यसे
बुङ्गतात् / बुङ्गताद् / बुङ्ग
बुङ्ग्यस्व
अबुङ्गः
अबुङ्ग्यथाः
बुङ्गेः
बुङ्ग्येथाः
बुङ्ग्याः
बुङ्गिषीष्ठाः
अबुङ्गीः
अबुङ्गिष्ठाः
अबुङ्गिष्यः
अबुङ्गिष्यथाः
मध्यम  द्विवचनम्
बुङ्गथः
बुङ्ग्येथे
बुबुङ्गथुः
बुबुङ्गाथे
बुङ्गितास्थः
बुङ्गितासाथे
बुङ्गिष्यथः
बुङ्गिष्येथे
बुङ्गतम्
बुङ्ग्येथाम्
अबुङ्गतम्
अबुङ्ग्येथाम्
बुङ्गेतम्
बुङ्ग्येयाथाम्
बुङ्ग्यास्तम्
बुङ्गिषीयास्थाम्
अबुङ्गिष्टम्
अबुङ्गिषाथाम्
अबुङ्गिष्यतम्
अबुङ्गिष्येथाम्
मध्यम  बहुवचनम्
बुङ्गथ
बुङ्ग्यध्वे
बुबुङ्ग
बुबुङ्गिध्वे
बुङ्गितास्थ
बुङ्गिताध्वे
बुङ्गिष्यथ
बुङ्गिष्यध्वे
बुङ्गत
बुङ्ग्यध्वम्
अबुङ्गत
अबुङ्ग्यध्वम्
बुङ्गेत
बुङ्ग्येध्वम्
बुङ्ग्यास्त
बुङ्गिषीध्वम्
अबुङ्गिष्ट
अबुङ्गिढ्वम्
अबुङ्गिष्यत
अबुङ्गिष्यध्वम्
उत्तम  एकवचनम्
बुङ्गामि
बुङ्ग्ये
बुबुङ्ग
बुबुङ्गे
बुङ्गितास्मि
बुङ्गिताहे
बुङ्गिष्यामि
बुङ्गिष्ये
बुङ्गानि
बुङ्ग्यै
अबुङ्गम्
अबुङ्ग्ये
बुङ्गेयम्
बुङ्ग्येय
बुङ्ग्यासम्
बुङ्गिषीय
अबुङ्गिषम्
अबुङ्गिषि
अबुङ्गिष्यम्
अबुङ्गिष्ये
उत्तम  द्विवचनम्
बुङ्गावः
बुङ्ग्यावहे
बुबुङ्गिव
बुबुङ्गिवहे
बुङ्गितास्वः
बुङ्गितास्वहे
बुङ्गिष्यावः
बुङ्गिष्यावहे
बुङ्गाव
बुङ्ग्यावहै
अबुङ्गाव
अबुङ्ग्यावहि
बुङ्गेव
बुङ्ग्येवहि
बुङ्ग्यास्व
बुङ्गिषीवहि
अबुङ्गिष्व
अबुङ्गिष्वहि
अबुङ्गिष्याव
अबुङ्गिष्यावहि
उत्तम  बहुवचनम्
बुङ्गामः
बुङ्ग्यामहे
बुबुङ्गिम
बुबुङ्गिमहे
बुङ्गितास्मः
बुङ्गितास्महे
बुङ्गिष्यामः
बुङ्गिष्यामहे
बुङ्गाम
बुङ्ग्यामहै
अबुङ्गाम
अबुङ्ग्यामहि
बुङ्गेम
बुङ्ग्येमहि
बुङ्ग्यास्म
बुङ्गिषीमहि
अबुङ्गिष्म
अबुङ्गिष्महि
अबुङ्गिष्याम
अबुङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
बुङ्गतात् / बुङ्गताद् / बुङ्गतु
अबुङ्गत् / अबुङ्गद्
बुङ्गेत् / बुङ्गेद्
बुङ्ग्यात् / बुङ्ग्याद्
अबुङ्गीत् / अबुङ्गीद्
अबुङ्गिष्यत् / अबुङ्गिष्यद्
प्रथमा  द्विवचनम्
अबुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
बुङ्गतात् / बुङ्गताद् / बुङ्ग
मध्यम पुरुषः  द्विवचनम्
अबुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अबुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्