बाध् - बाधृँ - लोडने विलोडने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बाधते
बाध्यते
बबाधे
बबाधे
बाधिता
बाधिता
बाधिष्यते
बाधिष्यते
बाधताम्
बाध्यताम्
अबाधत
अबाध्यत
बाधेत
बाध्येत
बाधिषीष्ट
बाधिषीष्ट
अबाधिष्ट
अबाधि
अबाधिष्यत
अबाधिष्यत
प्रथम  द्विवचनम्
बाधेते
बाध्येते
बबाधाते
बबाधाते
बाधितारौ
बाधितारौ
बाधिष्येते
बाधिष्येते
बाधेताम्
बाध्येताम्
अबाधेताम्
अबाध्येताम्
बाधेयाताम्
बाध्येयाताम्
बाधिषीयास्ताम्
बाधिषीयास्ताम्
अबाधिषाताम्
अबाधिषाताम्
अबाधिष्येताम्
अबाधिष्येताम्
प्रथम  बहुवचनम्
बाधन्ते
बाध्यन्ते
बबाधिरे
बबाधिरे
बाधितारः
बाधितारः
बाधिष्यन्ते
बाधिष्यन्ते
बाधन्ताम्
बाध्यन्ताम्
अबाधन्त
अबाध्यन्त
बाधेरन्
बाध्येरन्
बाधिषीरन्
बाधिषीरन्
अबाधिषत
अबाधिषत
अबाधिष्यन्त
अबाधिष्यन्त
मध्यम  एकवचनम्
बाधसे
बाध्यसे
बबाधिषे
बबाधिषे
बाधितासे
बाधितासे
बाधिष्यसे
बाधिष्यसे
बाधस्व
बाध्यस्व
अबाधथाः
अबाध्यथाः
बाधेथाः
बाध्येथाः
बाधिषीष्ठाः
बाधिषीष्ठाः
अबाधिष्ठाः
अबाधिष्ठाः
अबाधिष्यथाः
अबाधिष्यथाः
मध्यम  द्विवचनम्
बाधेथे
बाध्येथे
बबाधाथे
बबाधाथे
बाधितासाथे
बाधितासाथे
बाधिष्येथे
बाधिष्येथे
बाधेथाम्
बाध्येथाम्
अबाधेथाम्
अबाध्येथाम्
बाधेयाथाम्
बाध्येयाथाम्
बाधिषीयास्थाम्
बाधिषीयास्थाम्
अबाधिषाथाम्
अबाधिषाथाम्
अबाधिष्येथाम्
अबाधिष्येथाम्
मध्यम  बहुवचनम्
बाधध्वे
बाध्यध्वे
बबाधिध्वे
बबाधिध्वे
बाधिताध्वे
बाधिताध्वे
बाधिष्यध्वे
बाधिष्यध्वे
बाधध्वम्
बाध्यध्वम्
अबाधध्वम्
अबाध्यध्वम्
बाधेध्वम्
बाध्येध्वम्
बाधिषीध्वम्
बाधिषीध्वम्
अबाधिढ्वम्
अबाधिढ्वम्
अबाधिष्यध्वम्
अबाधिष्यध्वम्
उत्तम  एकवचनम्
बाधे
बाध्ये
बबाधे
बबाधे
बाधिताहे
बाधिताहे
बाधिष्ये
बाधिष्ये
बाधै
बाध्यै
अबाधे
अबाध्ये
बाधेय
बाध्येय
बाधिषीय
बाधिषीय
अबाधिषि
अबाधिषि
अबाधिष्ये
अबाधिष्ये
उत्तम  द्विवचनम्
बाधावहे
बाध्यावहे
बबाधिवहे
बबाधिवहे
बाधितास्वहे
बाधितास्वहे
बाधिष्यावहे
बाधिष्यावहे
बाधावहै
बाध्यावहै
अबाधावहि
अबाध्यावहि
बाधेवहि
बाध्येवहि
बाधिषीवहि
बाधिषीवहि
अबाधिष्वहि
अबाधिष्वहि
अबाधिष्यावहि
अबाधिष्यावहि
उत्तम  बहुवचनम्
बाधामहे
बाध्यामहे
बबाधिमहे
बबाधिमहे
बाधितास्महे
बाधितास्महे
बाधिष्यामहे
बाधिष्यामहे
बाधामहै
बाध्यामहै
अबाधामहि
अबाध्यामहि
बाधेमहि
बाध्येमहि
बाधिषीमहि
बाधिषीमहि
अबाधिष्महि
अबाधिष्महि
अबाधिष्यामहि
अबाधिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अबाधिष्येताम्
अबाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अबाधिष्येथाम्
अबाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अबाधिष्यध्वम्
अबाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्