पर्द् - पर्दँ - कुत्सिते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पर्दते
पर्द्यते
पपर्दे
पपर्दे
पर्दिता
पर्दिता
पर्दिष्यते
पर्दिष्यते
पर्दताम्
पर्द्यताम्
अपर्दत
अपर्द्यत
पर्देत
पर्द्येत
पर्दिषीष्ट
पर्दिषीष्ट
अपर्दिष्ट
अपर्दि
अपर्दिष्यत
अपर्दिष्यत
प्रथम  द्विवचनम्
पर्देते
पर्द्येते
पपर्दाते
पपर्दाते
पर्दितारौ
पर्दितारौ
पर्दिष्येते
पर्दिष्येते
पर्देताम्
पर्द्येताम्
अपर्देताम्
अपर्द्येताम्
पर्देयाताम्
पर्द्येयाताम्
पर्दिषीयास्ताम्
पर्दिषीयास्ताम्
अपर्दिषाताम्
अपर्दिषाताम्
अपर्दिष्येताम्
अपर्दिष्येताम्
प्रथम  बहुवचनम्
पर्दन्ते
पर्द्यन्ते
पपर्दिरे
पपर्दिरे
पर्दितारः
पर्दितारः
पर्दिष्यन्ते
पर्दिष्यन्ते
पर्दन्ताम्
पर्द्यन्ताम्
अपर्दन्त
अपर्द्यन्त
पर्देरन्
पर्द्येरन्
पर्दिषीरन्
पर्दिषीरन्
अपर्दिषत
अपर्दिषत
अपर्दिष्यन्त
अपर्दिष्यन्त
मध्यम  एकवचनम्
पर्दसे
पर्द्यसे
पपर्दिषे
पपर्दिषे
पर्दितासे
पर्दितासे
पर्दिष्यसे
पर्दिष्यसे
पर्दस्व
पर्द्यस्व
अपर्दथाः
अपर्द्यथाः
पर्देथाः
पर्द्येथाः
पर्दिषीष्ठाः
पर्दिषीष्ठाः
अपर्दिष्ठाः
अपर्दिष्ठाः
अपर्दिष्यथाः
अपर्दिष्यथाः
मध्यम  द्विवचनम्
पर्देथे
पर्द्येथे
पपर्दाथे
पपर्दाथे
पर्दितासाथे
पर्दितासाथे
पर्दिष्येथे
पर्दिष्येथे
पर्देथाम्
पर्द्येथाम्
अपर्देथाम्
अपर्द्येथाम्
पर्देयाथाम्
पर्द्येयाथाम्
पर्दिषीयास्थाम्
पर्दिषीयास्थाम्
अपर्दिषाथाम्
अपर्दिषाथाम्
अपर्दिष्येथाम्
अपर्दिष्येथाम्
मध्यम  बहुवचनम्
पर्दध्वे
पर्द्यध्वे
पपर्दिध्वे
पपर्दिध्वे
पर्दिताध्वे
पर्दिताध्वे
पर्दिष्यध्वे
पर्दिष्यध्वे
पर्दध्वम्
पर्द्यध्वम्
अपर्दध्वम्
अपर्द्यध्वम्
पर्देध्वम्
पर्द्येध्वम्
पर्दिषीध्वम्
पर्दिषीध्वम्
अपर्दिढ्वम्
अपर्दिढ्वम्
अपर्दिष्यध्वम्
अपर्दिष्यध्वम्
उत्तम  एकवचनम्
पर्दे
पर्द्ये
पपर्दे
पपर्दे
पर्दिताहे
पर्दिताहे
पर्दिष्ये
पर्दिष्ये
पर्दै
पर्द्यै
अपर्दे
अपर्द्ये
पर्देय
पर्द्येय
पर्दिषीय
पर्दिषीय
अपर्दिषि
अपर्दिषि
अपर्दिष्ये
अपर्दिष्ये
उत्तम  द्विवचनम्
पर्दावहे
पर्द्यावहे
पपर्दिवहे
पपर्दिवहे
पर्दितास्वहे
पर्दितास्वहे
पर्दिष्यावहे
पर्दिष्यावहे
पर्दावहै
पर्द्यावहै
अपर्दावहि
अपर्द्यावहि
पर्देवहि
पर्द्येवहि
पर्दिषीवहि
पर्दिषीवहि
अपर्दिष्वहि
अपर्दिष्वहि
अपर्दिष्यावहि
अपर्दिष्यावहि
उत्तम  बहुवचनम्
पर्दामहे
पर्द्यामहे
पपर्दिमहे
पपर्दिमहे
पर्दितास्महे
पर्दितास्महे
पर्दिष्यामहे
पर्दिष्यामहे
पर्दामहै
पर्द्यामहै
अपर्दामहि
अपर्द्यामहि
पर्देमहि
पर्द्येमहि
पर्दिषीमहि
पर्दिषीमहि
अपर्दिष्महि
अपर्दिष्महि
अपर्दिष्यामहि
अपर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अपर्दिष्येताम्
अपर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अपर्दिष्येथाम्
अपर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अपर्दिष्यध्वम्
अपर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्