ध्राघ् - ध्राघृँ - सामर्थ्ये इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्राघते
ध्राघ्यते
दध्राघे
दध्राघे
ध्राघिता
ध्राघिता
ध्राघिष्यते
ध्राघिष्यते
ध्राघताम्
ध्राघ्यताम्
अध्राघत
अध्राघ्यत
ध्राघेत
ध्राघ्येत
ध्राघिषीष्ट
ध्राघिषीष्ट
अध्राघिष्ट
अध्राघि
अध्राघिष्यत
अध्राघिष्यत
प्रथम  द्विवचनम्
ध्राघेते
ध्राघ्येते
दध्राघाते
दध्राघाते
ध्राघितारौ
ध्राघितारौ
ध्राघिष्येते
ध्राघिष्येते
ध्राघेताम्
ध्राघ्येताम्
अध्राघेताम्
अध्राघ्येताम्
ध्राघेयाताम्
ध्राघ्येयाताम्
ध्राघिषीयास्ताम्
ध्राघिषीयास्ताम्
अध्राघिषाताम्
अध्राघिषाताम्
अध्राघिष्येताम्
अध्राघिष्येताम्
प्रथम  बहुवचनम्
ध्राघन्ते
ध्राघ्यन्ते
दध्राघिरे
दध्राघिरे
ध्राघितारः
ध्राघितारः
ध्राघिष्यन्ते
ध्राघिष्यन्ते
ध्राघन्ताम्
ध्राघ्यन्ताम्
अध्राघन्त
अध्राघ्यन्त
ध्राघेरन्
ध्राघ्येरन्
ध्राघिषीरन्
ध्राघिषीरन्
अध्राघिषत
अध्राघिषत
अध्राघिष्यन्त
अध्राघिष्यन्त
मध्यम  एकवचनम्
ध्राघसे
ध्राघ्यसे
दध्राघिषे
दध्राघिषे
ध्राघितासे
ध्राघितासे
ध्राघिष्यसे
ध्राघिष्यसे
ध्राघस्व
ध्राघ्यस्व
अध्राघथाः
अध्राघ्यथाः
ध्राघेथाः
ध्राघ्येथाः
ध्राघिषीष्ठाः
ध्राघिषीष्ठाः
अध्राघिष्ठाः
अध्राघिष्ठाः
अध्राघिष्यथाः
अध्राघिष्यथाः
मध्यम  द्विवचनम्
ध्राघेथे
ध्राघ्येथे
दध्राघाथे
दध्राघाथे
ध्राघितासाथे
ध्राघितासाथे
ध्राघिष्येथे
ध्राघिष्येथे
ध्राघेथाम्
ध्राघ्येथाम्
अध्राघेथाम्
अध्राघ्येथाम्
ध्राघेयाथाम्
ध्राघ्येयाथाम्
ध्राघिषीयास्थाम्
ध्राघिषीयास्थाम्
अध्राघिषाथाम्
अध्राघिषाथाम्
अध्राघिष्येथाम्
अध्राघिष्येथाम्
मध्यम  बहुवचनम्
ध्राघध्वे
ध्राघ्यध्वे
दध्राघिध्वे
दध्राघिध्वे
ध्राघिताध्वे
ध्राघिताध्वे
ध्राघिष्यध्वे
ध्राघिष्यध्वे
ध्राघध्वम्
ध्राघ्यध्वम्
अध्राघध्वम्
अध्राघ्यध्वम्
ध्राघेध्वम्
ध्राघ्येध्वम्
ध्राघिषीध्वम्
ध्राघिषीध्वम्
अध्राघिढ्वम्
अध्राघिढ्वम्
अध्राघिष्यध्वम्
अध्राघिष्यध्वम्
उत्तम  एकवचनम्
ध्राघे
ध्राघ्ये
दध्राघे
दध्राघे
ध्राघिताहे
ध्राघिताहे
ध्राघिष्ये
ध्राघिष्ये
ध्राघै
ध्राघ्यै
अध्राघे
अध्राघ्ये
ध्राघेय
ध्राघ्येय
ध्राघिषीय
ध्राघिषीय
अध्राघिषि
अध्राघिषि
अध्राघिष्ये
अध्राघिष्ये
उत्तम  द्विवचनम्
ध्राघावहे
ध्राघ्यावहे
दध्राघिवहे
दध्राघिवहे
ध्राघितास्वहे
ध्राघितास्वहे
ध्राघिष्यावहे
ध्राघिष्यावहे
ध्राघावहै
ध्राघ्यावहै
अध्राघावहि
अध्राघ्यावहि
ध्राघेवहि
ध्राघ्येवहि
ध्राघिषीवहि
ध्राघिषीवहि
अध्राघिष्वहि
अध्राघिष्वहि
अध्राघिष्यावहि
अध्राघिष्यावहि
उत्तम  बहुवचनम्
ध्राघामहे
ध्राघ्यामहे
दध्राघिमहे
दध्राघिमहे
ध्राघितास्महे
ध्राघितास्महे
ध्राघिष्यामहे
ध्राघिष्यामहे
ध्राघामहै
ध्राघ्यामहै
अध्राघामहि
अध्राघ्यामहि
ध्राघेमहि
ध्राघ्येमहि
ध्राघिषीमहि
ध्राघिषीमहि
अध्राघिष्महि
अध्राघिष्महि
अध्राघिष्यामहि
अध्राघिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्राघिष्येताम्
अध्राघिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्राघिष्येथाम्
अध्राघिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्राघिष्यध्वम्
अध्राघिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्