द्रेक् - द्रेकृँ - शब्दोत्साहयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
द्रेकते
द्रेक्यते
दिद्रेके
दिद्रेके
द्रेकिता
द्रेकिता
द्रेकिष्यते
द्रेकिष्यते
द्रेकताम्
द्रेक्यताम्
अद्रेकत
अद्रेक्यत
द्रेकेत
द्रेक्येत
द्रेकिषीष्ट
द्रेकिषीष्ट
अद्रेकिष्ट
अद्रेकि
अद्रेकिष्यत
अद्रेकिष्यत
प्रथम  द्विवचनम्
द्रेकेते
द्रेक्येते
दिद्रेकाते
दिद्रेकाते
द्रेकितारौ
द्रेकितारौ
द्रेकिष्येते
द्रेकिष्येते
द्रेकेताम्
द्रेक्येताम्
अद्रेकेताम्
अद्रेक्येताम्
द्रेकेयाताम्
द्रेक्येयाताम्
द्रेकिषीयास्ताम्
द्रेकिषीयास्ताम्
अद्रेकिषाताम्
अद्रेकिषाताम्
अद्रेकिष्येताम्
अद्रेकिष्येताम्
प्रथम  बहुवचनम्
द्रेकन्ते
द्रेक्यन्ते
दिद्रेकिरे
दिद्रेकिरे
द्रेकितारः
द्रेकितारः
द्रेकिष्यन्ते
द्रेकिष्यन्ते
द्रेकन्ताम्
द्रेक्यन्ताम्
अद्रेकन्त
अद्रेक्यन्त
द्रेकेरन्
द्रेक्येरन्
द्रेकिषीरन्
द्रेकिषीरन्
अद्रेकिषत
अद्रेकिषत
अद्रेकिष्यन्त
अद्रेकिष्यन्त
मध्यम  एकवचनम्
द्रेकसे
द्रेक्यसे
दिद्रेकिषे
दिद्रेकिषे
द्रेकितासे
द्रेकितासे
द्रेकिष्यसे
द्रेकिष्यसे
द्रेकस्व
द्रेक्यस्व
अद्रेकथाः
अद्रेक्यथाः
द्रेकेथाः
द्रेक्येथाः
द्रेकिषीष्ठाः
द्रेकिषीष्ठाः
अद्रेकिष्ठाः
अद्रेकिष्ठाः
अद्रेकिष्यथाः
अद्रेकिष्यथाः
मध्यम  द्विवचनम्
द्रेकेथे
द्रेक्येथे
दिद्रेकाथे
दिद्रेकाथे
द्रेकितासाथे
द्रेकितासाथे
द्रेकिष्येथे
द्रेकिष्येथे
द्रेकेथाम्
द्रेक्येथाम्
अद्रेकेथाम्
अद्रेक्येथाम्
द्रेकेयाथाम्
द्रेक्येयाथाम्
द्रेकिषीयास्थाम्
द्रेकिषीयास्थाम्
अद्रेकिषाथाम्
अद्रेकिषाथाम्
अद्रेकिष्येथाम्
अद्रेकिष्येथाम्
मध्यम  बहुवचनम्
द्रेकध्वे
द्रेक्यध्वे
दिद्रेकिध्वे
दिद्रेकिध्वे
द्रेकिताध्वे
द्रेकिताध्वे
द्रेकिष्यध्वे
द्रेकिष्यध्वे
द्रेकध्वम्
द्रेक्यध्वम्
अद्रेकध्वम्
अद्रेक्यध्वम्
द्रेकेध्वम्
द्रेक्येध्वम्
द्रेकिषीध्वम्
द्रेकिषीध्वम्
अद्रेकिढ्वम्
अद्रेकिढ्वम्
अद्रेकिष्यध्वम्
अद्रेकिष्यध्वम्
उत्तम  एकवचनम्
द्रेके
द्रेक्ये
दिद्रेके
दिद्रेके
द्रेकिताहे
द्रेकिताहे
द्रेकिष्ये
द्रेकिष्ये
द्रेकै
द्रेक्यै
अद्रेके
अद्रेक्ये
द्रेकेय
द्रेक्येय
द्रेकिषीय
द्रेकिषीय
अद्रेकिषि
अद्रेकिषि
अद्रेकिष्ये
अद्रेकिष्ये
उत्तम  द्विवचनम्
द्रेकावहे
द्रेक्यावहे
दिद्रेकिवहे
दिद्रेकिवहे
द्रेकितास्वहे
द्रेकितास्वहे
द्रेकिष्यावहे
द्रेकिष्यावहे
द्रेकावहै
द्रेक्यावहै
अद्रेकावहि
अद्रेक्यावहि
द्रेकेवहि
द्रेक्येवहि
द्रेकिषीवहि
द्रेकिषीवहि
अद्रेकिष्वहि
अद्रेकिष्वहि
अद्रेकिष्यावहि
अद्रेकिष्यावहि
उत्तम  बहुवचनम्
द्रेकामहे
द्रेक्यामहे
दिद्रेकिमहे
दिद्रेकिमहे
द्रेकितास्महे
द्रेकितास्महे
द्रेकिष्यामहे
द्रेकिष्यामहे
द्रेकामहै
द्रेक्यामहै
अद्रेकामहि
अद्रेक्यामहि
द्रेकेमहि
द्रेक्येमहि
द्रेकिषीमहि
द्रेकिषीमहि
अद्रेकिष्महि
अद्रेकिष्महि
अद्रेकिष्यामहि
अद्रेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अद्रेकिष्येताम्
अद्रेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अद्रेकिष्येथाम्
अद्रेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अद्रेकिष्यध्वम्
अद्रेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्