दध् - दधँ - धारणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दधते
दध्यते
देधे
देधे
दधिता
दधिता
दधिष्यते
दधिष्यते
दधताम्
दध्यताम्
अदधत
अदध्यत
दधेत
दध्येत
दधिषीष्ट
दधिषीष्ट
अदधिष्ट
अदाधि
अदधिष्यत
अदधिष्यत
प्रथम  द्विवचनम्
दधेते
दध्येते
देधाते
देधाते
दधितारौ
दधितारौ
दधिष्येते
दधिष्येते
दधेताम्
दध्येताम्
अदधेताम्
अदध्येताम्
दधेयाताम्
दध्येयाताम्
दधिषीयास्ताम्
दधिषीयास्ताम्
अदधिषाताम्
अदधिषाताम्
अदधिष्येताम्
अदधिष्येताम्
प्रथम  बहुवचनम्
दधन्ते
दध्यन्ते
देधिरे
देधिरे
दधितारः
दधितारः
दधिष्यन्ते
दधिष्यन्ते
दधन्ताम्
दध्यन्ताम्
अदधन्त
अदध्यन्त
दधेरन्
दध्येरन्
दधिषीरन्
दधिषीरन्
अदधिषत
अदधिषत
अदधिष्यन्त
अदधिष्यन्त
मध्यम  एकवचनम्
दधसे
दध्यसे
देधिषे
देधिषे
दधितासे
दधितासे
दधिष्यसे
दधिष्यसे
दधस्व
दध्यस्व
अदधथाः
अदध्यथाः
दधेथाः
दध्येथाः
दधिषीष्ठाः
दधिषीष्ठाः
अदधिष्ठाः
अदधिष्ठाः
अदधिष्यथाः
अदधिष्यथाः
मध्यम  द्विवचनम्
दधेथे
दध्येथे
देधाथे
देधाथे
दधितासाथे
दधितासाथे
दधिष्येथे
दधिष्येथे
दधेथाम्
दध्येथाम्
अदधेथाम्
अदध्येथाम्
दधेयाथाम्
दध्येयाथाम्
दधिषीयास्थाम्
दधिषीयास्थाम्
अदधिषाथाम्
अदधिषाथाम्
अदधिष्येथाम्
अदधिष्येथाम्
मध्यम  बहुवचनम्
दधध्वे
दध्यध्वे
देधिध्वे
देधिध्वे
दधिताध्वे
दधिताध्वे
दधिष्यध्वे
दधिष्यध्वे
दधध्वम्
दध्यध्वम्
अदधध्वम्
अदध्यध्वम्
दधेध्वम्
दध्येध्वम्
दधिषीध्वम्
दधिषीध्वम्
अदधिढ्वम्
अदधिढ्वम्
अदधिष्यध्वम्
अदधिष्यध्वम्
उत्तम  एकवचनम्
दधे
दध्ये
देधे
देधे
दधिताहे
दधिताहे
दधिष्ये
दधिष्ये
दधै
दध्यै
अदधे
अदध्ये
दधेय
दध्येय
दधिषीय
दधिषीय
अदधिषि
अदधिषि
अदधिष्ये
अदधिष्ये
उत्तम  द्विवचनम्
दधावहे
दध्यावहे
देधिवहे
देधिवहे
दधितास्वहे
दधितास्वहे
दधिष्यावहे
दधिष्यावहे
दधावहै
दध्यावहै
अदधावहि
अदध्यावहि
दधेवहि
दध्येवहि
दधिषीवहि
दधिषीवहि
अदधिष्वहि
अदधिष्वहि
अदधिष्यावहि
अदधिष्यावहि
उत्तम  बहुवचनम्
दधामहे
दध्यामहे
देधिमहे
देधिमहे
दधितास्महे
दधितास्महे
दधिष्यामहे
दधिष्यामहे
दधामहै
दध्यामहै
अदधामहि
अदध्यामहि
दधेमहि
दध्येमहि
दधिषीमहि
दधिषीमहि
अदधिष्महि
अदधिष्महि
अदधिष्यामहि
अदधिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्