त्वङ्ग् - त्वगिँ - गत्यर्थः त्वगिँ कम्पने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
त्वङ्गति
त्वङ्ग्यते
तत्वङ्ग
तत्वङ्गे
त्वङ्गिता
त्वङ्गिता
त्वङ्गिष्यति
त्वङ्गिष्यते
त्वङ्गतात् / त्वङ्गताद् / त्वङ्गतु
त्वङ्ग्यताम्
अत्वङ्गत् / अत्वङ्गद्
अत्वङ्ग्यत
त्वङ्गेत् / त्वङ्गेद्
त्वङ्ग्येत
त्वङ्ग्यात् / त्वङ्ग्याद्
त्वङ्गिषीष्ट
अत्वङ्गीत् / अत्वङ्गीद्
अत्वङ्गि
अत्वङ्गिष्यत् / अत्वङ्गिष्यद्
अत्वङ्गिष्यत
प्रथम  द्विवचनम्
त्वङ्गतः
त्वङ्ग्येते
तत्वङ्गतुः
तत्वङ्गाते
त्वङ्गितारौ
त्वङ्गितारौ
त्वङ्गिष्यतः
त्वङ्गिष्येते
त्वङ्गताम्
त्वङ्ग्येताम्
अत्वङ्गताम्
अत्वङ्ग्येताम्
त्वङ्गेताम्
त्वङ्ग्येयाताम्
त्वङ्ग्यास्ताम्
त्वङ्गिषीयास्ताम्
अत्वङ्गिष्टाम्
अत्वङ्गिषाताम्
अत्वङ्गिष्यताम्
अत्वङ्गिष्येताम्
प्रथम  बहुवचनम्
त्वङ्गन्ति
त्वङ्ग्यन्ते
तत्वङ्गुः
तत्वङ्गिरे
त्वङ्गितारः
त्वङ्गितारः
त्वङ्गिष्यन्ति
त्वङ्गिष्यन्ते
त्वङ्गन्तु
त्वङ्ग्यन्ताम्
अत्वङ्गन्
अत्वङ्ग्यन्त
त्वङ्गेयुः
त्वङ्ग्येरन्
त्वङ्ग्यासुः
त्वङ्गिषीरन्
अत्वङ्गिषुः
अत्वङ्गिषत
अत्वङ्गिष्यन्
अत्वङ्गिष्यन्त
मध्यम  एकवचनम्
त्वङ्गसि
त्वङ्ग्यसे
तत्वङ्गिथ
तत्वङ्गिषे
त्वङ्गितासि
त्वङ्गितासे
त्वङ्गिष्यसि
त्वङ्गिष्यसे
त्वङ्गतात् / त्वङ्गताद् / त्वङ्ग
त्वङ्ग्यस्व
अत्वङ्गः
अत्वङ्ग्यथाः
त्वङ्गेः
त्वङ्ग्येथाः
त्वङ्ग्याः
त्वङ्गिषीष्ठाः
अत्वङ्गीः
अत्वङ्गिष्ठाः
अत्वङ्गिष्यः
अत्वङ्गिष्यथाः
मध्यम  द्विवचनम्
त्वङ्गथः
त्वङ्ग्येथे
तत्वङ्गथुः
तत्वङ्गाथे
त्वङ्गितास्थः
त्वङ्गितासाथे
त्वङ्गिष्यथः
त्वङ्गिष्येथे
त्वङ्गतम्
त्वङ्ग्येथाम्
अत्वङ्गतम्
अत्वङ्ग्येथाम्
त्वङ्गेतम्
त्वङ्ग्येयाथाम्
त्वङ्ग्यास्तम्
त्वङ्गिषीयास्थाम्
अत्वङ्गिष्टम्
अत्वङ्गिषाथाम्
अत्वङ्गिष्यतम्
अत्वङ्गिष्येथाम्
मध्यम  बहुवचनम्
त्वङ्गथ
त्वङ्ग्यध्वे
तत्वङ्ग
तत्वङ्गिध्वे
त्वङ्गितास्थ
त्वङ्गिताध्वे
त्वङ्गिष्यथ
त्वङ्गिष्यध्वे
त्वङ्गत
त्वङ्ग्यध्वम्
अत्वङ्गत
अत्वङ्ग्यध्वम्
त्वङ्गेत
त्वङ्ग्येध्वम्
त्वङ्ग्यास्त
त्वङ्गिषीध्वम्
अत्वङ्गिष्ट
अत्वङ्गिढ्वम्
अत्वङ्गिष्यत
अत्वङ्गिष्यध्वम्
उत्तम  एकवचनम्
त्वङ्गामि
त्वङ्ग्ये
तत्वङ्ग
तत्वङ्गे
त्वङ्गितास्मि
त्वङ्गिताहे
त्वङ्गिष्यामि
त्वङ्गिष्ये
त्वङ्गानि
त्वङ्ग्यै
अत्वङ्गम्
अत्वङ्ग्ये
त्वङ्गेयम्
त्वङ्ग्येय
त्वङ्ग्यासम्
त्वङ्गिषीय
अत्वङ्गिषम्
अत्वङ्गिषि
अत्वङ्गिष्यम्
अत्वङ्गिष्ये
उत्तम  द्विवचनम्
त्वङ्गावः
त्वङ्ग्यावहे
तत्वङ्गिव
तत्वङ्गिवहे
त्वङ्गितास्वः
त्वङ्गितास्वहे
त्वङ्गिष्यावः
त्वङ्गिष्यावहे
त्वङ्गाव
त्वङ्ग्यावहै
अत्वङ्गाव
अत्वङ्ग्यावहि
त्वङ्गेव
त्वङ्ग्येवहि
त्वङ्ग्यास्व
त्वङ्गिषीवहि
अत्वङ्गिष्व
अत्वङ्गिष्वहि
अत्वङ्गिष्याव
अत्वङ्गिष्यावहि
उत्तम  बहुवचनम्
त्वङ्गामः
त्वङ्ग्यामहे
तत्वङ्गिम
तत्वङ्गिमहे
त्वङ्गितास्मः
त्वङ्गितास्महे
त्वङ्गिष्यामः
त्वङ्गिष्यामहे
त्वङ्गाम
त्वङ्ग्यामहै
अत्वङ्गाम
अत्वङ्ग्यामहि
त्वङ्गेम
त्वङ्ग्येमहि
त्वङ्ग्यास्म
त्वङ्गिषीमहि
अत्वङ्गिष्म
अत्वङ्गिष्महि
अत्वङ्गिष्याम
अत्वङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
त्वङ्गतात् / त्वङ्गताद् / त्वङ्गतु
अत्वङ्गत् / अत्वङ्गद्
त्वङ्गेत् / त्वङ्गेद्
त्वङ्ग्यात् / त्वङ्ग्याद्
अत्वङ्गीत् / अत्वङ्गीद्
अत्वङ्गिष्यत् / अत्वङ्गिष्यद्
प्रथमा  द्विवचनम्
अत्वङ्गिष्यताम्
अत्वङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
त्वङ्गतात् / त्वङ्गताद् / त्वङ्ग
मध्यम पुरुषः  द्विवचनम्
अत्वङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्वङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्वङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्वङ्गिष्यामहि