त्रङ्ग् - त्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
त्रङ्गति
त्रङ्ग्यते
तत्रङ्ग
तत्रङ्गे
त्रङ्गिता
त्रङ्गिता
त्रङ्गिष्यति
त्रङ्गिष्यते
त्रङ्गतात् / त्रङ्गताद् / त्रङ्गतु
त्रङ्ग्यताम्
अत्रङ्गत् / अत्रङ्गद्
अत्रङ्ग्यत
त्रङ्गेत् / त्रङ्गेद्
त्रङ्ग्येत
त्रङ्ग्यात् / त्रङ्ग्याद्
त्रङ्गिषीष्ट
अत्रङ्गीत् / अत्रङ्गीद्
अत्रङ्गि
अत्रङ्गिष्यत् / अत्रङ्गिष्यद्
अत्रङ्गिष्यत
प्रथम  द्विवचनम्
त्रङ्गतः
त्रङ्ग्येते
तत्रङ्गतुः
तत्रङ्गाते
त्रङ्गितारौ
त्रङ्गितारौ
त्रङ्गिष्यतः
त्रङ्गिष्येते
त्रङ्गताम्
त्रङ्ग्येताम्
अत्रङ्गताम्
अत्रङ्ग्येताम्
त्रङ्गेताम्
त्रङ्ग्येयाताम्
त्रङ्ग्यास्ताम्
त्रङ्गिषीयास्ताम्
अत्रङ्गिष्टाम्
अत्रङ्गिषाताम्
अत्रङ्गिष्यताम्
अत्रङ्गिष्येताम्
प्रथम  बहुवचनम्
त्रङ्गन्ति
त्रङ्ग्यन्ते
तत्रङ्गुः
तत्रङ्गिरे
त्रङ्गितारः
त्रङ्गितारः
त्रङ्गिष्यन्ति
त्रङ्गिष्यन्ते
त्रङ्गन्तु
त्रङ्ग्यन्ताम्
अत्रङ्गन्
अत्रङ्ग्यन्त
त्रङ्गेयुः
त्रङ्ग्येरन्
त्रङ्ग्यासुः
त्रङ्गिषीरन्
अत्रङ्गिषुः
अत्रङ्गिषत
अत्रङ्गिष्यन्
अत्रङ्गिष्यन्त
मध्यम  एकवचनम्
त्रङ्गसि
त्रङ्ग्यसे
तत्रङ्गिथ
तत्रङ्गिषे
त्रङ्गितासि
त्रङ्गितासे
त्रङ्गिष्यसि
त्रङ्गिष्यसे
त्रङ्गतात् / त्रङ्गताद् / त्रङ्ग
त्रङ्ग्यस्व
अत्रङ्गः
अत्रङ्ग्यथाः
त्रङ्गेः
त्रङ्ग्येथाः
त्रङ्ग्याः
त्रङ्गिषीष्ठाः
अत्रङ्गीः
अत्रङ्गिष्ठाः
अत्रङ्गिष्यः
अत्रङ्गिष्यथाः
मध्यम  द्विवचनम्
त्रङ्गथः
त्रङ्ग्येथे
तत्रङ्गथुः
तत्रङ्गाथे
त्रङ्गितास्थः
त्रङ्गितासाथे
त्रङ्गिष्यथः
त्रङ्गिष्येथे
त्रङ्गतम्
त्रङ्ग्येथाम्
अत्रङ्गतम्
अत्रङ्ग्येथाम्
त्रङ्गेतम्
त्रङ्ग्येयाथाम्
त्रङ्ग्यास्तम्
त्रङ्गिषीयास्थाम्
अत्रङ्गिष्टम्
अत्रङ्गिषाथाम्
अत्रङ्गिष्यतम्
अत्रङ्गिष्येथाम्
मध्यम  बहुवचनम्
त्रङ्गथ
त्रङ्ग्यध्वे
तत्रङ्ग
तत्रङ्गिध्वे
त्रङ्गितास्थ
त्रङ्गिताध्वे
त्रङ्गिष्यथ
त्रङ्गिष्यध्वे
त्रङ्गत
त्रङ्ग्यध्वम्
अत्रङ्गत
अत्रङ्ग्यध्वम्
त्रङ्गेत
त्रङ्ग्येध्वम्
त्रङ्ग्यास्त
त्रङ्गिषीध्वम्
अत्रङ्गिष्ट
अत्रङ्गिढ्वम्
अत्रङ्गिष्यत
अत्रङ्गिष्यध्वम्
उत्तम  एकवचनम्
त्रङ्गामि
त्रङ्ग्ये
तत्रङ्ग
तत्रङ्गे
त्रङ्गितास्मि
त्रङ्गिताहे
त्रङ्गिष्यामि
त्रङ्गिष्ये
त्रङ्गाणि
त्रङ्ग्यै
अत्रङ्गम्
अत्रङ्ग्ये
त्रङ्गेयम्
त्रङ्ग्येय
त्रङ्ग्यासम्
त्रङ्गिषीय
अत्रङ्गिषम्
अत्रङ्गिषि
अत्रङ्गिष्यम्
अत्रङ्गिष्ये
उत्तम  द्विवचनम्
त्रङ्गावः
त्रङ्ग्यावहे
तत्रङ्गिव
तत्रङ्गिवहे
त्रङ्गितास्वः
त्रङ्गितास्वहे
त्रङ्गिष्यावः
त्रङ्गिष्यावहे
त्रङ्गाव
त्रङ्ग्यावहै
अत्रङ्गाव
अत्रङ्ग्यावहि
त्रङ्गेव
त्रङ्ग्येवहि
त्रङ्ग्यास्व
त्रङ्गिषीवहि
अत्रङ्गिष्व
अत्रङ्गिष्वहि
अत्रङ्गिष्याव
अत्रङ्गिष्यावहि
उत्तम  बहुवचनम्
त्रङ्गामः
त्रङ्ग्यामहे
तत्रङ्गिम
तत्रङ्गिमहे
त्रङ्गितास्मः
त्रङ्गितास्महे
त्रङ्गिष्यामः
त्रङ्गिष्यामहे
त्रङ्गाम
त्रङ्ग्यामहै
अत्रङ्गाम
अत्रङ्ग्यामहि
त्रङ्गेम
त्रङ्ग्येमहि
त्रङ्ग्यास्म
त्रङ्गिषीमहि
अत्रङ्गिष्म
अत्रङ्गिष्महि
अत्रङ्गिष्याम
अत्रङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
त्रङ्गतात् / त्रङ्गताद् / त्रङ्गतु
अत्रङ्गत् / अत्रङ्गद्
त्रङ्गेत् / त्रङ्गेद्
त्रङ्ग्यात् / त्रङ्ग्याद्
अत्रङ्गीत् / अत्रङ्गीद्
अत्रङ्गिष्यत् / अत्रङ्गिष्यद्
प्रथमा  द्विवचनम्
अत्रङ्गिष्यताम्
अत्रङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
त्रङ्गतात् / त्रङ्गताद् / त्रङ्ग
मध्यम पुरुषः  द्विवचनम्
अत्रङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्रङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्रङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्रङ्गिष्यामहि