तर्द् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तर्दति
तर्द्यते
ततर्द
ततर्दे
तर्दिता
तर्दिता
तर्दिष्यति
तर्दिष्यते
तर्दतात् / तर्दताद् / तर्दतु
तर्द्यताम्
अतर्दत् / अतर्दद्
अतर्द्यत
तर्देत् / तर्देद्
तर्द्येत
तर्द्यात् / तर्द्याद्
तर्दिषीष्ट
अतर्दीत् / अतर्दीद्
अतर्दि
अतर्दिष्यत् / अतर्दिष्यद्
अतर्दिष्यत
प्रथम  द्विवचनम्
तर्दतः
तर्द्येते
ततर्दतुः
ततर्दाते
तर्दितारौ
तर्दितारौ
तर्दिष्यतः
तर्दिष्येते
तर्दताम्
तर्द्येताम्
अतर्दताम्
अतर्द्येताम्
तर्देताम्
तर्द्येयाताम्
तर्द्यास्ताम्
तर्दिषीयास्ताम्
अतर्दिष्टाम्
अतर्दिषाताम्
अतर्दिष्यताम्
अतर्दिष्येताम्
प्रथम  बहुवचनम्
तर्दन्ति
तर्द्यन्ते
ततर्दुः
ततर्दिरे
तर्दितारः
तर्दितारः
तर्दिष्यन्ति
तर्दिष्यन्ते
तर्दन्तु
तर्द्यन्ताम्
अतर्दन्
अतर्द्यन्त
तर्देयुः
तर्द्येरन्
तर्द्यासुः
तर्दिषीरन्
अतर्दिषुः
अतर्दिषत
अतर्दिष्यन्
अतर्दिष्यन्त
मध्यम  एकवचनम्
तर्दसि
तर्द्यसे
ततर्दिथ
ततर्दिषे
तर्दितासि
तर्दितासे
तर्दिष्यसि
तर्दिष्यसे
तर्दतात् / तर्दताद् / तर्द
तर्द्यस्व
अतर्दः
अतर्द्यथाः
तर्देः
तर्द्येथाः
तर्द्याः
तर्दिषीष्ठाः
अतर्दीः
अतर्दिष्ठाः
अतर्दिष्यः
अतर्दिष्यथाः
मध्यम  द्विवचनम्
तर्दथः
तर्द्येथे
ततर्दथुः
ततर्दाथे
तर्दितास्थः
तर्दितासाथे
तर्दिष्यथः
तर्दिष्येथे
तर्दतम्
तर्द्येथाम्
अतर्दतम्
अतर्द्येथाम्
तर्देतम्
तर्द्येयाथाम्
तर्द्यास्तम्
तर्दिषीयास्थाम्
अतर्दिष्टम्
अतर्दिषाथाम्
अतर्दिष्यतम्
अतर्दिष्येथाम्
मध्यम  बहुवचनम्
तर्दथ
तर्द्यध्वे
ततर्द
ततर्दिध्वे
तर्दितास्थ
तर्दिताध्वे
तर्दिष्यथ
तर्दिष्यध्वे
तर्दत
तर्द्यध्वम्
अतर्दत
अतर्द्यध्वम्
तर्देत
तर्द्येध्वम्
तर्द्यास्त
तर्दिषीध्वम्
अतर्दिष्ट
अतर्दिढ्वम्
अतर्दिष्यत
अतर्दिष्यध्वम्
उत्तम  एकवचनम्
तर्दामि
तर्द्ये
ततर्द
ततर्दे
तर्दितास्मि
तर्दिताहे
तर्दिष्यामि
तर्दिष्ये
तर्दानि
तर्द्यै
अतर्दम्
अतर्द्ये
तर्देयम्
तर्द्येय
तर्द्यासम्
तर्दिषीय
अतर्दिषम्
अतर्दिषि
अतर्दिष्यम्
अतर्दिष्ये
उत्तम  द्विवचनम्
तर्दावः
तर्द्यावहे
ततर्दिव
ततर्दिवहे
तर्दितास्वः
तर्दितास्वहे
तर्दिष्यावः
तर्दिष्यावहे
तर्दाव
तर्द्यावहै
अतर्दाव
अतर्द्यावहि
तर्देव
तर्द्येवहि
तर्द्यास्व
तर्दिषीवहि
अतर्दिष्व
अतर्दिष्वहि
अतर्दिष्याव
अतर्दिष्यावहि
उत्तम  बहुवचनम्
तर्दामः
तर्द्यामहे
ततर्दिम
ततर्दिमहे
तर्दितास्मः
तर्दितास्महे
तर्दिष्यामः
तर्दिष्यामहे
तर्दाम
तर्द्यामहै
अतर्दाम
अतर्द्यामहि
तर्देम
तर्द्येमहि
तर्द्यास्म
तर्दिषीमहि
अतर्दिष्म
अतर्दिष्महि
अतर्दिष्याम
अतर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
तर्दतात् / तर्दताद् / तर्दतु
अतर्दत् / अतर्दद्
तर्द्यात् / तर्द्याद्
अतर्दीत् / अतर्दीद्
अतर्दिष्यत् / अतर्दिष्यद्
प्रथमा  द्विवचनम्
अतर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तर्दतात् / तर्दताद् / तर्द
मध्यम पुरुषः  द्विवचनम्
अतर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्