तङ्ग् - तगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तङ्गति
तङ्ग्यते
ततङ्ग
ततङ्गे
तङ्गिता
तङ्गिता
तङ्गिष्यति
तङ्गिष्यते
तङ्गतात् / तङ्गताद् / तङ्गतु
तङ्ग्यताम्
अतङ्गत् / अतङ्गद्
अतङ्ग्यत
तङ्गेत् / तङ्गेद्
तङ्ग्येत
तङ्ग्यात् / तङ्ग्याद्
तङ्गिषीष्ट
अतङ्गीत् / अतङ्गीद्
अतङ्गि
अतङ्गिष्यत् / अतङ्गिष्यद्
अतङ्गिष्यत
प्रथम  द्विवचनम्
तङ्गतः
तङ्ग्येते
ततङ्गतुः
ततङ्गाते
तङ्गितारौ
तङ्गितारौ
तङ्गिष्यतः
तङ्गिष्येते
तङ्गताम्
तङ्ग्येताम्
अतङ्गताम्
अतङ्ग्येताम्
तङ्गेताम्
तङ्ग्येयाताम्
तङ्ग्यास्ताम्
तङ्गिषीयास्ताम्
अतङ्गिष्टाम्
अतङ्गिषाताम्
अतङ्गिष्यताम्
अतङ्गिष्येताम्
प्रथम  बहुवचनम्
तङ्गन्ति
तङ्ग्यन्ते
ततङ्गुः
ततङ्गिरे
तङ्गितारः
तङ्गितारः
तङ्गिष्यन्ति
तङ्गिष्यन्ते
तङ्गन्तु
तङ्ग्यन्ताम्
अतङ्गन्
अतङ्ग्यन्त
तङ्गेयुः
तङ्ग्येरन्
तङ्ग्यासुः
तङ्गिषीरन्
अतङ्गिषुः
अतङ्गिषत
अतङ्गिष्यन्
अतङ्गिष्यन्त
मध्यम  एकवचनम्
तङ्गसि
तङ्ग्यसे
ततङ्गिथ
ततङ्गिषे
तङ्गितासि
तङ्गितासे
तङ्गिष्यसि
तङ्गिष्यसे
तङ्गतात् / तङ्गताद् / तङ्ग
तङ्ग्यस्व
अतङ्गः
अतङ्ग्यथाः
तङ्गेः
तङ्ग्येथाः
तङ्ग्याः
तङ्गिषीष्ठाः
अतङ्गीः
अतङ्गिष्ठाः
अतङ्गिष्यः
अतङ्गिष्यथाः
मध्यम  द्विवचनम्
तङ्गथः
तङ्ग्येथे
ततङ्गथुः
ततङ्गाथे
तङ्गितास्थः
तङ्गितासाथे
तङ्गिष्यथः
तङ्गिष्येथे
तङ्गतम्
तङ्ग्येथाम्
अतङ्गतम्
अतङ्ग्येथाम्
तङ्गेतम्
तङ्ग्येयाथाम्
तङ्ग्यास्तम्
तङ्गिषीयास्थाम्
अतङ्गिष्टम्
अतङ्गिषाथाम्
अतङ्गिष्यतम्
अतङ्गिष्येथाम्
मध्यम  बहुवचनम्
तङ्गथ
तङ्ग्यध्वे
ततङ्ग
ततङ्गिध्वे
तङ्गितास्थ
तङ्गिताध्वे
तङ्गिष्यथ
तङ्गिष्यध्वे
तङ्गत
तङ्ग्यध्वम्
अतङ्गत
अतङ्ग्यध्वम्
तङ्गेत
तङ्ग्येध्वम्
तङ्ग्यास्त
तङ्गिषीध्वम्
अतङ्गिष्ट
अतङ्गिढ्वम्
अतङ्गिष्यत
अतङ्गिष्यध्वम्
उत्तम  एकवचनम्
तङ्गामि
तङ्ग्ये
ततङ्ग
ततङ्गे
तङ्गितास्मि
तङ्गिताहे
तङ्गिष्यामि
तङ्गिष्ये
तङ्गानि
तङ्ग्यै
अतङ्गम्
अतङ्ग्ये
तङ्गेयम्
तङ्ग्येय
तङ्ग्यासम्
तङ्गिषीय
अतङ्गिषम्
अतङ्गिषि
अतङ्गिष्यम्
अतङ्गिष्ये
उत्तम  द्विवचनम्
तङ्गावः
तङ्ग्यावहे
ततङ्गिव
ततङ्गिवहे
तङ्गितास्वः
तङ्गितास्वहे
तङ्गिष्यावः
तङ्गिष्यावहे
तङ्गाव
तङ्ग्यावहै
अतङ्गाव
अतङ्ग्यावहि
तङ्गेव
तङ्ग्येवहि
तङ्ग्यास्व
तङ्गिषीवहि
अतङ्गिष्व
अतङ्गिष्वहि
अतङ्गिष्याव
अतङ्गिष्यावहि
उत्तम  बहुवचनम्
तङ्गामः
तङ्ग्यामहे
ततङ्गिम
ततङ्गिमहे
तङ्गितास्मः
तङ्गितास्महे
तङ्गिष्यामः
तङ्गिष्यामहे
तङ्गाम
तङ्ग्यामहै
अतङ्गाम
अतङ्ग्यामहि
तङ्गेम
तङ्ग्येमहि
तङ्ग्यास्म
तङ्गिषीमहि
अतङ्गिष्म
अतङ्गिष्महि
अतङ्गिष्याम
अतङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
तङ्गतात् / तङ्गताद् / तङ्गतु
अतङ्गत् / अतङ्गद्
तङ्ग्यात् / तङ्ग्याद्
अतङ्गीत् / अतङ्गीद्
अतङ्गिष्यत् / अतङ्गिष्यद्
प्रथमा  द्विवचनम्
अतङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तङ्गतात् / तङ्गताद् / तङ्ग
मध्यम पुरुषः  द्विवचनम्
अतङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्