टीक् - टीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
टीकते
टीक्यते
टिटीके
टिटीके
टीकिता
टीकिता
टीकिष्यते
टीकिष्यते
टीकताम्
टीक्यताम्
अटीकत
अटीक्यत
टीकेत
टीक्येत
टीकिषीष्ट
टीकिषीष्ट
अटीकिष्ट
अटीकि
अटीकिष्यत
अटीकिष्यत
प्रथम  द्विवचनम्
टीकेते
टीक्येते
टिटीकाते
टिटीकाते
टीकितारौ
टीकितारौ
टीकिष्येते
टीकिष्येते
टीकेताम्
टीक्येताम्
अटीकेताम्
अटीक्येताम्
टीकेयाताम्
टीक्येयाताम्
टीकिषीयास्ताम्
टीकिषीयास्ताम्
अटीकिषाताम्
अटीकिषाताम्
अटीकिष्येताम्
अटीकिष्येताम्
प्रथम  बहुवचनम्
टीकन्ते
टीक्यन्ते
टिटीकिरे
टिटीकिरे
टीकितारः
टीकितारः
टीकिष्यन्ते
टीकिष्यन्ते
टीकन्ताम्
टीक्यन्ताम्
अटीकन्त
अटीक्यन्त
टीकेरन्
टीक्येरन्
टीकिषीरन्
टीकिषीरन्
अटीकिषत
अटीकिषत
अटीकिष्यन्त
अटीकिष्यन्त
मध्यम  एकवचनम्
टीकसे
टीक्यसे
टिटीकिषे
टिटीकिषे
टीकितासे
टीकितासे
टीकिष्यसे
टीकिष्यसे
टीकस्व
टीक्यस्व
अटीकथाः
अटीक्यथाः
टीकेथाः
टीक्येथाः
टीकिषीष्ठाः
टीकिषीष्ठाः
अटीकिष्ठाः
अटीकिष्ठाः
अटीकिष्यथाः
अटीकिष्यथाः
मध्यम  द्विवचनम्
टीकेथे
टीक्येथे
टिटीकाथे
टिटीकाथे
टीकितासाथे
टीकितासाथे
टीकिष्येथे
टीकिष्येथे
टीकेथाम्
टीक्येथाम्
अटीकेथाम्
अटीक्येथाम्
टीकेयाथाम्
टीक्येयाथाम्
टीकिषीयास्थाम्
टीकिषीयास्थाम्
अटीकिषाथाम्
अटीकिषाथाम्
अटीकिष्येथाम्
अटीकिष्येथाम्
मध्यम  बहुवचनम्
टीकध्वे
टीक्यध्वे
टिटीकिध्वे
टिटीकिध्वे
टीकिताध्वे
टीकिताध्वे
टीकिष्यध्वे
टीकिष्यध्वे
टीकध्वम्
टीक्यध्वम्
अटीकध्वम्
अटीक्यध्वम्
टीकेध्वम्
टीक्येध्वम्
टीकिषीध्वम्
टीकिषीध्वम्
अटीकिढ्वम्
अटीकिढ्वम्
अटीकिष्यध्वम्
अटीकिष्यध्वम्
उत्तम  एकवचनम्
टीके
टीक्ये
टिटीके
टिटीके
टीकिताहे
टीकिताहे
टीकिष्ये
टीकिष्ये
टीकै
टीक्यै
अटीके
अटीक्ये
टीकेय
टीक्येय
टीकिषीय
टीकिषीय
अटीकिषि
अटीकिषि
अटीकिष्ये
अटीकिष्ये
उत्तम  द्विवचनम्
टीकावहे
टीक्यावहे
टिटीकिवहे
टिटीकिवहे
टीकितास्वहे
टीकितास्वहे
टीकिष्यावहे
टीकिष्यावहे
टीकावहै
टीक्यावहै
अटीकावहि
अटीक्यावहि
टीकेवहि
टीक्येवहि
टीकिषीवहि
टीकिषीवहि
अटीकिष्वहि
अटीकिष्वहि
अटीकिष्यावहि
अटीकिष्यावहि
उत्तम  बहुवचनम्
टीकामहे
टीक्यामहे
टिटीकिमहे
टिटीकिमहे
टीकितास्महे
टीकितास्महे
टीकिष्यामहे
टीकिष्यामहे
टीकामहै
टीक्यामहै
अटीकामहि
अटीक्यामहि
टीकेमहि
टीक्येमहि
टीकिषीमहि
टीकिषीमहि
अटीकिष्महि
अटीकिष्महि
अटीकिष्यामहि
अटीकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अटीकिष्येताम्
अटीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अटीकिष्येथाम्
अटीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अटीकिष्यध्वम्
अटीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्