घग्घ् - घग्घँ - हसने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
घग्घति
घग्घ्यते
जघग्घ
जघग्घे
घग्घिता
घग्घिता
घग्घिष्यति
घग्घिष्यते
घग्घतात् / घग्घताद् / घग्घतु
घग्घ्यताम्
अघग्घत् / अघग्घद्
अघग्घ्यत
घग्घेत् / घग्घेद्
घग्घ्येत
घग्घ्यात् / घग्घ्याद्
घग्घिषीष्ट
अघग्घीत् / अघग्घीद्
अघग्घि
अघग्घिष्यत् / अघग्घिष्यद्
अघग्घिष्यत
प्रथम  द्विवचनम्
घग्घतः
घग्घ्येते
जघग्घतुः
जघग्घाते
घग्घितारौ
घग्घितारौ
घग्घिष्यतः
घग्घिष्येते
घग्घताम्
घग्घ्येताम्
अघग्घताम्
अघग्घ्येताम्
घग्घेताम्
घग्घ्येयाताम्
घग्घ्यास्ताम्
घग्घिषीयास्ताम्
अघग्घिष्टाम्
अघग्घिषाताम्
अघग्घिष्यताम्
अघग्घिष्येताम्
प्रथम  बहुवचनम्
घग्घन्ति
घग्घ्यन्ते
जघग्घुः
जघग्घिरे
घग्घितारः
घग्घितारः
घग्घिष्यन्ति
घग्घिष्यन्ते
घग्घन्तु
घग्घ्यन्ताम्
अघग्घन्
अघग्घ्यन्त
घग्घेयुः
घग्घ्येरन्
घग्घ्यासुः
घग्घिषीरन्
अघग्घिषुः
अघग्घिषत
अघग्घिष्यन्
अघग्घिष्यन्त
मध्यम  एकवचनम्
घग्घसि
घग्घ्यसे
जघग्घिथ
जघग्घिषे
घग्घितासि
घग्घितासे
घग्घिष्यसि
घग्घिष्यसे
घग्घतात् / घग्घताद् / घग्घ
घग्घ्यस्व
अघग्घः
अघग्घ्यथाः
घग्घेः
घग्घ्येथाः
घग्घ्याः
घग्घिषीष्ठाः
अघग्घीः
अघग्घिष्ठाः
अघग्घिष्यः
अघग्घिष्यथाः
मध्यम  द्विवचनम्
घग्घथः
घग्घ्येथे
जघग्घथुः
जघग्घाथे
घग्घितास्थः
घग्घितासाथे
घग्घिष्यथः
घग्घिष्येथे
घग्घतम्
घग्घ्येथाम्
अघग्घतम्
अघग्घ्येथाम्
घग्घेतम्
घग्घ्येयाथाम्
घग्घ्यास्तम्
घग्घिषीयास्थाम्
अघग्घिष्टम्
अघग्घिषाथाम्
अघग्घिष्यतम्
अघग्घिष्येथाम्
मध्यम  बहुवचनम्
घग्घथ
घग्घ्यध्वे
जघग्घ
जघग्घिध्वे
घग्घितास्थ
घग्घिताध्वे
घग्घिष्यथ
घग्घिष्यध्वे
घग्घत
घग्घ्यध्वम्
अघग्घत
अघग्घ्यध्वम्
घग्घेत
घग्घ्येध्वम्
घग्घ्यास्त
घग्घिषीध्वम्
अघग्घिष्ट
अघग्घिढ्वम्
अघग्घिष्यत
अघग्घिष्यध्वम्
उत्तम  एकवचनम्
घग्घामि
घग्घ्ये
जघग्घ
जघग्घे
घग्घितास्मि
घग्घिताहे
घग्घिष्यामि
घग्घिष्ये
घग्घानि
घग्घ्यै
अघग्घम्
अघग्घ्ये
घग्घेयम्
घग्घ्येय
घग्घ्यासम्
घग्घिषीय
अघग्घिषम्
अघग्घिषि
अघग्घिष्यम्
अघग्घिष्ये
उत्तम  द्विवचनम्
घग्घावः
घग्घ्यावहे
जघग्घिव
जघग्घिवहे
घग्घितास्वः
घग्घितास्वहे
घग्घिष्यावः
घग्घिष्यावहे
घग्घाव
घग्घ्यावहै
अघग्घाव
अघग्घ्यावहि
घग्घेव
घग्घ्येवहि
घग्घ्यास्व
घग्घिषीवहि
अघग्घिष्व
अघग्घिष्वहि
अघग्घिष्याव
अघग्घिष्यावहि
उत्तम  बहुवचनम्
घग्घामः
घग्घ्यामहे
जघग्घिम
जघग्घिमहे
घग्घितास्मः
घग्घितास्महे
घग्घिष्यामः
घग्घिष्यामहे
घग्घाम
घग्घ्यामहै
अघग्घाम
अघग्घ्यामहि
घग्घेम
घग्घ्येमहि
घग्घ्यास्म
घग्घिषीमहि
अघग्घिष्म
अघग्घिष्महि
अघग्घिष्याम
अघग्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
घग्घतात् / घग्घताद् / घग्घतु
अघग्घत् / अघग्घद्
घग्घ्यात् / घग्घ्याद्
अघग्घीत् / अघग्घीद्
अघग्घिष्यत् / अघग्घिष्यद्
प्रथमा  द्विवचनम्
अघग्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
घग्घतात् / घग्घताद् / घग्घ
मध्यम पुरुषः  द्विवचनम्
अघग्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अघग्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्