ग्रन्थ् - ग्रथिँ - कौटिल्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ग्रन्थते
ग्रन्थ्यते
जग्रन्थे
जग्रन्थे
ग्रन्थिता
ग्रन्थिता
ग्रन्थिष्यते
ग्रन्थिष्यते
ग्रन्थताम्
ग्रन्थ्यताम्
अग्रन्थत
अग्रन्थ्यत
ग्रन्थेत
ग्रन्थ्येत
ग्रन्थिषीष्ट
ग्रन्थिषीष्ट
अग्रन्थिष्ट
अग्रन्थि
अग्रन्थिष्यत
अग्रन्थिष्यत
प्रथम  द्विवचनम्
ग्रन्थेते
ग्रन्थ्येते
जग्रन्थाते
जग्रन्थाते
ग्रन्थितारौ
ग्रन्थितारौ
ग्रन्थिष्येते
ग्रन्थिष्येते
ग्रन्थेताम्
ग्रन्थ्येताम्
अग्रन्थेताम्
अग्रन्थ्येताम्
ग्रन्थेयाताम्
ग्रन्थ्येयाताम्
ग्रन्थिषीयास्ताम्
ग्रन्थिषीयास्ताम्
अग्रन्थिषाताम्
अग्रन्थिषाताम्
अग्रन्थिष्येताम्
अग्रन्थिष्येताम्
प्रथम  बहुवचनम्
ग्रन्थन्ते
ग्रन्थ्यन्ते
जग्रन्थिरे
जग्रन्थिरे
ग्रन्थितारः
ग्रन्थितारः
ग्रन्थिष्यन्ते
ग्रन्थिष्यन्ते
ग्रन्थन्ताम्
ग्रन्थ्यन्ताम्
अग्रन्थन्त
अग्रन्थ्यन्त
ग्रन्थेरन्
ग्रन्थ्येरन्
ग्रन्थिषीरन्
ग्रन्थिषीरन्
अग्रन्थिषत
अग्रन्थिषत
अग्रन्थिष्यन्त
अग्रन्थिष्यन्त
मध्यम  एकवचनम्
ग्रन्थसे
ग्रन्थ्यसे
जग्रन्थिषे
जग्रन्थिषे
ग्रन्थितासे
ग्रन्थितासे
ग्रन्थिष्यसे
ग्रन्थिष्यसे
ग्रन्थस्व
ग्रन्थ्यस्व
अग्रन्थथाः
अग्रन्थ्यथाः
ग्रन्थेथाः
ग्रन्थ्येथाः
ग्रन्थिषीष्ठाः
ग्रन्थिषीष्ठाः
अग्रन्थिष्ठाः
अग्रन्थिष्ठाः
अग्रन्थिष्यथाः
अग्रन्थिष्यथाः
मध्यम  द्विवचनम्
ग्रन्थेथे
ग्रन्थ्येथे
जग्रन्थाथे
जग्रन्थाथे
ग्रन्थितासाथे
ग्रन्थितासाथे
ग्रन्थिष्येथे
ग्रन्थिष्येथे
ग्रन्थेथाम्
ग्रन्थ्येथाम्
अग्रन्थेथाम्
अग्रन्थ्येथाम्
ग्रन्थेयाथाम्
ग्रन्थ्येयाथाम्
ग्रन्थिषीयास्थाम्
ग्रन्थिषीयास्थाम्
अग्रन्थिषाथाम्
अग्रन्थिषाथाम्
अग्रन्थिष्येथाम्
अग्रन्थिष्येथाम्
मध्यम  बहुवचनम्
ग्रन्थध्वे
ग्रन्थ्यध्वे
जग्रन्थिध्वे
जग्रन्थिध्वे
ग्रन्थिताध्वे
ग्रन्थिताध्वे
ग्रन्थिष्यध्वे
ग्रन्थिष्यध्वे
ग्रन्थध्वम्
ग्रन्थ्यध्वम्
अग्रन्थध्वम्
अग्रन्थ्यध्वम्
ग्रन्थेध्वम्
ग्रन्थ्येध्वम्
ग्रन्थिषीध्वम्
ग्रन्थिषीध्वम्
अग्रन्थिढ्वम्
अग्रन्थिढ्वम्
अग्रन्थिष्यध्वम्
अग्रन्थिष्यध्वम्
उत्तम  एकवचनम्
ग्रन्थे
ग्रन्थ्ये
जग्रन्थे
जग्रन्थे
ग्रन्थिताहे
ग्रन्थिताहे
ग्रन्थिष्ये
ग्रन्थिष्ये
ग्रन्थै
ग्रन्थ्यै
अग्रन्थे
अग्रन्थ्ये
ग्रन्थेय
ग्रन्थ्येय
ग्रन्थिषीय
ग्रन्थिषीय
अग्रन्थिषि
अग्रन्थिषि
अग्रन्थिष्ये
अग्रन्थिष्ये
उत्तम  द्विवचनम्
ग्रन्थावहे
ग्रन्थ्यावहे
जग्रन्थिवहे
जग्रन्थिवहे
ग्रन्थितास्वहे
ग्रन्थितास्वहे
ग्रन्थिष्यावहे
ग्रन्थिष्यावहे
ग्रन्थावहै
ग्रन्थ्यावहै
अग्रन्थावहि
अग्रन्थ्यावहि
ग्रन्थेवहि
ग्रन्थ्येवहि
ग्रन्थिषीवहि
ग्रन्थिषीवहि
अग्रन्थिष्वहि
अग्रन्थिष्वहि
अग्रन्थिष्यावहि
अग्रन्थिष्यावहि
उत्तम  बहुवचनम्
ग्रन्थामहे
ग्रन्थ्यामहे
जग्रन्थिमहे
जग्रन्थिमहे
ग्रन्थितास्महे
ग्रन्थितास्महे
ग्रन्थिष्यामहे
ग्रन्थिष्यामहे
ग्रन्थामहै
ग्रन्थ्यामहै
अग्रन्थामहि
अग्रन्थ्यामहि
ग्रन्थेमहि
ग्रन्थ्येमहि
ग्रन्थिषीमहि
ग्रन्थिषीमहि
अग्रन्थिष्महि
अग्रन्थिष्महि
अग्रन्थिष्यामहि
अग्रन्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अग्रन्थिष्येताम्
अग्रन्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अग्रन्थिष्येथाम्
अग्रन्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अग्रन्थिष्यध्वम्
अग्रन्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अग्रन्थिष्यावहि
अग्रन्थिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अग्रन्थिष्यामहि
अग्रन्थिष्यामहि