गाध् - गाधृँ - प्रतिष्ठालिप्सयोर्ग्रन्थे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गाधते
गाध्यते
जगाधे
जगाधे
गाधिता
गाधिता
गाधिष्यते
गाधिष्यते
गाधताम्
गाध्यताम्
अगाधत
अगाध्यत
गाधेत
गाध्येत
गाधिषीष्ट
गाधिषीष्ट
अगाधिष्ट
अगाधि
अगाधिष्यत
अगाधिष्यत
प्रथम  द्विवचनम्
गाधेते
गाध्येते
जगाधाते
जगाधाते
गाधितारौ
गाधितारौ
गाधिष्येते
गाधिष्येते
गाधेताम्
गाध्येताम्
अगाधेताम्
अगाध्येताम्
गाधेयाताम्
गाध्येयाताम्
गाधिषीयास्ताम्
गाधिषीयास्ताम्
अगाधिषाताम्
अगाधिषाताम्
अगाधिष्येताम्
अगाधिष्येताम्
प्रथम  बहुवचनम्
गाधन्ते
गाध्यन्ते
जगाधिरे
जगाधिरे
गाधितारः
गाधितारः
गाधिष्यन्ते
गाधिष्यन्ते
गाधन्ताम्
गाध्यन्ताम्
अगाधन्त
अगाध्यन्त
गाधेरन्
गाध्येरन्
गाधिषीरन्
गाधिषीरन्
अगाधिषत
अगाधिषत
अगाधिष्यन्त
अगाधिष्यन्त
मध्यम  एकवचनम्
गाधसे
गाध्यसे
जगाधिषे
जगाधिषे
गाधितासे
गाधितासे
गाधिष्यसे
गाधिष्यसे
गाधस्व
गाध्यस्व
अगाधथाः
अगाध्यथाः
गाधेथाः
गाध्येथाः
गाधिषीष्ठाः
गाधिषीष्ठाः
अगाधिष्ठाः
अगाधिष्ठाः
अगाधिष्यथाः
अगाधिष्यथाः
मध्यम  द्विवचनम्
गाधेथे
गाध्येथे
जगाधाथे
जगाधाथे
गाधितासाथे
गाधितासाथे
गाधिष्येथे
गाधिष्येथे
गाधेथाम्
गाध्येथाम्
अगाधेथाम्
अगाध्येथाम्
गाधेयाथाम्
गाध्येयाथाम्
गाधिषीयास्थाम्
गाधिषीयास्थाम्
अगाधिषाथाम्
अगाधिषाथाम्
अगाधिष्येथाम्
अगाधिष्येथाम्
मध्यम  बहुवचनम्
गाधध्वे
गाध्यध्वे
जगाधिध्वे
जगाधिध्वे
गाधिताध्वे
गाधिताध्वे
गाधिष्यध्वे
गाधिष्यध्वे
गाधध्वम्
गाध्यध्वम्
अगाधध्वम्
अगाध्यध्वम्
गाधेध्वम्
गाध्येध्वम्
गाधिषीध्वम्
गाधिषीध्वम्
अगाधिढ्वम्
अगाधिढ्वम्
अगाधिष्यध्वम्
अगाधिष्यध्वम्
उत्तम  एकवचनम्
गाधे
गाध्ये
जगाधे
जगाधे
गाधिताहे
गाधिताहे
गाधिष्ये
गाधिष्ये
गाधै
गाध्यै
अगाधे
अगाध्ये
गाधेय
गाध्येय
गाधिषीय
गाधिषीय
अगाधिषि
अगाधिषि
अगाधिष्ये
अगाधिष्ये
उत्तम  द्विवचनम्
गाधावहे
गाध्यावहे
जगाधिवहे
जगाधिवहे
गाधितास्वहे
गाधितास्वहे
गाधिष्यावहे
गाधिष्यावहे
गाधावहै
गाध्यावहै
अगाधावहि
अगाध्यावहि
गाधेवहि
गाध्येवहि
गाधिषीवहि
गाधिषीवहि
अगाधिष्वहि
अगाधिष्वहि
अगाधिष्यावहि
अगाधिष्यावहि
उत्तम  बहुवचनम्
गाधामहे
गाध्यामहे
जगाधिमहे
जगाधिमहे
गाधितास्महे
गाधितास्महे
गाधिष्यामहे
गाधिष्यामहे
गाधामहै
गाध्यामहै
अगाधामहि
अगाध्यामहि
गाधेमहि
गाध्येमहि
गाधिषीमहि
गाधिषीमहि
अगाधिष्महि
अगाधिष्महि
अगाधिष्यामहि
अगाधिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अगाधिष्येताम्
अगाधिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अगाधिष्येथाम्
अगाधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगाधिष्यध्वम्
अगाधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्