गर्द् - गर्दँ - शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गर्दति
गर्द्यते
जगर्द
जगर्दे
गर्दिता
गर्दिता
गर्दिष्यति
गर्दिष्यते
गर्दतात् / गर्दताद् / गर्दतु
गर्द्यताम्
अगर्दत् / अगर्दद्
अगर्द्यत
गर्देत् / गर्देद्
गर्द्येत
गर्द्यात् / गर्द्याद्
गर्दिषीष्ट
अगर्दीत् / अगर्दीद्
अगर्दि
अगर्दिष्यत् / अगर्दिष्यद्
अगर्दिष्यत
प्रथम  द्विवचनम्
गर्दतः
गर्द्येते
जगर्दतुः
जगर्दाते
गर्दितारौ
गर्दितारौ
गर्दिष्यतः
गर्दिष्येते
गर्दताम्
गर्द्येताम्
अगर्दताम्
अगर्द्येताम्
गर्देताम्
गर्द्येयाताम्
गर्द्यास्ताम्
गर्दिषीयास्ताम्
अगर्दिष्टाम्
अगर्दिषाताम्
अगर्दिष्यताम्
अगर्दिष्येताम्
प्रथम  बहुवचनम्
गर्दन्ति
गर्द्यन्ते
जगर्दुः
जगर्दिरे
गर्दितारः
गर्दितारः
गर्दिष्यन्ति
गर्दिष्यन्ते
गर्दन्तु
गर्द्यन्ताम्
अगर्दन्
अगर्द्यन्त
गर्देयुः
गर्द्येरन्
गर्द्यासुः
गर्दिषीरन्
अगर्दिषुः
अगर्दिषत
अगर्दिष्यन्
अगर्दिष्यन्त
मध्यम  एकवचनम्
गर्दसि
गर्द्यसे
जगर्दिथ
जगर्दिषे
गर्दितासि
गर्दितासे
गर्दिष्यसि
गर्दिष्यसे
गर्दतात् / गर्दताद् / गर्द
गर्द्यस्व
अगर्दः
अगर्द्यथाः
गर्देः
गर्द्येथाः
गर्द्याः
गर्दिषीष्ठाः
अगर्दीः
अगर्दिष्ठाः
अगर्दिष्यः
अगर्दिष्यथाः
मध्यम  द्विवचनम्
गर्दथः
गर्द्येथे
जगर्दथुः
जगर्दाथे
गर्दितास्थः
गर्दितासाथे
गर्दिष्यथः
गर्दिष्येथे
गर्दतम्
गर्द्येथाम्
अगर्दतम्
अगर्द्येथाम्
गर्देतम्
गर्द्येयाथाम्
गर्द्यास्तम्
गर्दिषीयास्थाम्
अगर्दिष्टम्
अगर्दिषाथाम्
अगर्दिष्यतम्
अगर्दिष्येथाम्
मध्यम  बहुवचनम्
गर्दथ
गर्द्यध्वे
जगर्द
जगर्दिध्वे
गर्दितास्थ
गर्दिताध्वे
गर्दिष्यथ
गर्दिष्यध्वे
गर्दत
गर्द्यध्वम्
अगर्दत
अगर्द्यध्वम्
गर्देत
गर्द्येध्वम्
गर्द्यास्त
गर्दिषीध्वम्
अगर्दिष्ट
अगर्दिढ्वम्
अगर्दिष्यत
अगर्दिष्यध्वम्
उत्तम  एकवचनम्
गर्दामि
गर्द्ये
जगर्द
जगर्दे
गर्दितास्मि
गर्दिताहे
गर्दिष्यामि
गर्दिष्ये
गर्दानि
गर्द्यै
अगर्दम्
अगर्द्ये
गर्देयम्
गर्द्येय
गर्द्यासम्
गर्दिषीय
अगर्दिषम्
अगर्दिषि
अगर्दिष्यम्
अगर्दिष्ये
उत्तम  द्विवचनम्
गर्दावः
गर्द्यावहे
जगर्दिव
जगर्दिवहे
गर्दितास्वः
गर्दितास्वहे
गर्दिष्यावः
गर्दिष्यावहे
गर्दाव
गर्द्यावहै
अगर्दाव
अगर्द्यावहि
गर्देव
गर्द्येवहि
गर्द्यास्व
गर्दिषीवहि
अगर्दिष्व
अगर्दिष्वहि
अगर्दिष्याव
अगर्दिष्यावहि
उत्तम  बहुवचनम्
गर्दामः
गर्द्यामहे
जगर्दिम
जगर्दिमहे
गर्दितास्मः
गर्दितास्महे
गर्दिष्यामः
गर्दिष्यामहे
गर्दाम
गर्द्यामहै
अगर्दाम
अगर्द्यामहि
गर्देम
गर्द्येमहि
गर्द्यास्म
गर्दिषीमहि
अगर्दिष्म
अगर्दिष्महि
अगर्दिष्याम
अगर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
गर्दतात् / गर्दताद् / गर्दतु
अगर्दत् / अगर्दद्
गर्द्यात् / गर्द्याद्
अगर्दीत् / अगर्दीद्
अगर्दिष्यत् / अगर्दिष्यद्
प्रथमा  द्विवचनम्
अगर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
गर्दतात् / गर्दताद् / गर्द
मध्यम पुरुषः  द्विवचनम्
अगर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अगर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्