गद् - गदँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
गदति
गद्यते
जगाद
जगदे
गदिता
गदिता
गदिष्यति
गदिष्यते
गदतात् / गदताद् / गदतु
गद्यताम्
अगदत् / अगदद्
अगद्यत
गदेत् / गदेद्
गद्येत
गद्यात् / गद्याद्
गदिषीष्ट
अगादीत् / अगादीद् / अगदीत् / अगदीद्
अगादि
अगदिष्यत् / अगदिष्यद्
अगदिष्यत
प्रथम  द्विवचनम्
गदतः
गद्येते
जगदतुः
जगदाते
गदितारौ
गदितारौ
गदिष्यतः
गदिष्येते
गदताम्
गद्येताम्
अगदताम्
अगद्येताम्
गदेताम्
गद्येयाताम्
गद्यास्ताम्
गदिषीयास्ताम्
अगादिष्टाम् / अगदिष्टाम्
अगदिषाताम्
अगदिष्यताम्
अगदिष्येताम्
प्रथम  बहुवचनम्
गदन्ति
गद्यन्ते
जगदुः
जगदिरे
गदितारः
गदितारः
गदिष्यन्ति
गदिष्यन्ते
गदन्तु
गद्यन्ताम्
अगदन्
अगद्यन्त
गदेयुः
गद्येरन्
गद्यासुः
गदिषीरन्
अगादिषुः / अगदिषुः
अगदिषत
अगदिष्यन्
अगदिष्यन्त
मध्यम  एकवचनम्
गदसि
गद्यसे
जगदिथ
जगदिषे
गदितासि
गदितासे
गदिष्यसि
गदिष्यसे
गदतात् / गदताद् / गद
गद्यस्व
अगदः
अगद्यथाः
गदेः
गद्येथाः
गद्याः
गदिषीष्ठाः
अगादीः / अगदीः
अगदिष्ठाः
अगदिष्यः
अगदिष्यथाः
मध्यम  द्विवचनम्
गदथः
गद्येथे
जगदथुः
जगदाथे
गदितास्थः
गदितासाथे
गदिष्यथः
गदिष्येथे
गदतम्
गद्येथाम्
अगदतम्
अगद्येथाम्
गदेतम्
गद्येयाथाम्
गद्यास्तम्
गदिषीयास्थाम्
अगादिष्टम् / अगदिष्टम्
अगदिषाथाम्
अगदिष्यतम्
अगदिष्येथाम्
मध्यम  बहुवचनम्
गदथ
गद्यध्वे
जगद
जगदिध्वे
गदितास्थ
गदिताध्वे
गदिष्यथ
गदिष्यध्वे
गदत
गद्यध्वम्
अगदत
अगद्यध्वम्
गदेत
गद्येध्वम्
गद्यास्त
गदिषीध्वम्
अगादिष्ट / अगदिष्ट
अगदिढ्वम्
अगदिष्यत
अगदिष्यध्वम्
उत्तम  एकवचनम्
गदामि
गद्ये
जगद / जगाद
जगदे
गदितास्मि
गदिताहे
गदिष्यामि
गदिष्ये
गदानि
गद्यै
अगदम्
अगद्ये
गदेयम्
गद्येय
गद्यासम्
गदिषीय
अगादिषम् / अगदिषम्
अगदिषि
अगदिष्यम्
अगदिष्ये
उत्तम  द्विवचनम्
गदावः
गद्यावहे
जगदिव
जगदिवहे
गदितास्वः
गदितास्वहे
गदिष्यावः
गदिष्यावहे
गदाव
गद्यावहै
अगदाव
अगद्यावहि
गदेव
गद्येवहि
गद्यास्व
गदिषीवहि
अगादिष्व / अगदिष्व
अगदिष्वहि
अगदिष्याव
अगदिष्यावहि
उत्तम  बहुवचनम्
गदामः
गद्यामहे
जगदिम
जगदिमहे
गदितास्मः
गदितास्महे
गदिष्यामः
गदिष्यामहे
गदाम
गद्यामहै
अगदाम
अगद्यामहि
गदेम
गद्येमहि
गद्यास्म
गदिषीमहि
अगादिष्म / अगदिष्म
अगदिष्महि
अगदिष्याम
अगदिष्यामहि
प्रथम पुरुषः  एकवचनम्
गदतात् / गदताद् / गदतु
अगादीत् / अगादीद् / अगदीत् / अगदीद्
अगदिष्यत् / अगदिष्यद्
प्रथमा  द्विवचनम्
अगादिष्टाम् / अगदिष्टाम्
प्रथमा  बहुवचनम्
अगादिषुः / अगदिषुः
मध्यम पुरुषः  एकवचनम्
गदतात् / गदताद् / गद
मध्यम पुरुषः  द्विवचनम्
अगादिष्टम् / अगदिष्टम्
मध्यम पुरुषः  बहुवचनम्
अगादिष्ट / अगदिष्ट
उत्तम पुरुषः  एकवचनम्
अगादिषम् / अगदिषम्
उत्तम पुरुषः  द्विवचनम्
अगादिष्व / अगदिष्व
उत्तम पुरुषः  बहुवचनम्
अगादिष्म / अगदिष्म