खूर्द् - खुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
खूर्दते
खूर्द्यते
चुखूर्दे
चुखूर्दे
खूर्दिता
खूर्दिता
खूर्दिष्यते
खूर्दिष्यते
खूर्दताम्
खूर्द्यताम्
अखूर्दत
अखूर्द्यत
खूर्देत
खूर्द्येत
खूर्दिषीष्ट
खूर्दिषीष्ट
अखूर्दिष्ट
अखूर्दि
अखूर्दिष्यत
अखूर्दिष्यत
प्रथम  द्विवचनम्
खूर्देते
खूर्द्येते
चुखूर्दाते
चुखूर्दाते
खूर्दितारौ
खूर्दितारौ
खूर्दिष्येते
खूर्दिष्येते
खूर्देताम्
खूर्द्येताम्
अखूर्देताम्
अखूर्द्येताम्
खूर्देयाताम्
खूर्द्येयाताम्
खूर्दिषीयास्ताम्
खूर्दिषीयास्ताम्
अखूर्दिषाताम्
अखूर्दिषाताम्
अखूर्दिष्येताम्
अखूर्दिष्येताम्
प्रथम  बहुवचनम्
खूर्दन्ते
खूर्द्यन्ते
चुखूर्दिरे
चुखूर्दिरे
खूर्दितारः
खूर्दितारः
खूर्दिष्यन्ते
खूर्दिष्यन्ते
खूर्दन्ताम्
खूर्द्यन्ताम्
अखूर्दन्त
अखूर्द्यन्त
खूर्देरन्
खूर्द्येरन्
खूर्दिषीरन्
खूर्दिषीरन्
अखूर्दिषत
अखूर्दिषत
अखूर्दिष्यन्त
अखूर्दिष्यन्त
मध्यम  एकवचनम्
खूर्दसे
खूर्द्यसे
चुखूर्दिषे
चुखूर्दिषे
खूर्दितासे
खूर्दितासे
खूर्दिष्यसे
खूर्दिष्यसे
खूर्दस्व
खूर्द्यस्व
अखूर्दथाः
अखूर्द्यथाः
खूर्देथाः
खूर्द्येथाः
खूर्दिषीष्ठाः
खूर्दिषीष्ठाः
अखूर्दिष्ठाः
अखूर्दिष्ठाः
अखूर्दिष्यथाः
अखूर्दिष्यथाः
मध्यम  द्विवचनम्
खूर्देथे
खूर्द्येथे
चुखूर्दाथे
चुखूर्दाथे
खूर्दितासाथे
खूर्दितासाथे
खूर्दिष्येथे
खूर्दिष्येथे
खूर्देथाम्
खूर्द्येथाम्
अखूर्देथाम्
अखूर्द्येथाम्
खूर्देयाथाम्
खूर्द्येयाथाम्
खूर्दिषीयास्थाम्
खूर्दिषीयास्थाम्
अखूर्दिषाथाम्
अखूर्दिषाथाम्
अखूर्दिष्येथाम्
अखूर्दिष्येथाम्
मध्यम  बहुवचनम्
खूर्दध्वे
खूर्द्यध्वे
चुखूर्दिध्वे
चुखूर्दिध्वे
खूर्दिताध्वे
खूर्दिताध्वे
खूर्दिष्यध्वे
खूर्दिष्यध्वे
खूर्दध्वम्
खूर्द्यध्वम्
अखूर्दध्वम्
अखूर्द्यध्वम्
खूर्देध्वम्
खूर्द्येध्वम्
खूर्दिषीध्वम्
खूर्दिषीध्वम्
अखूर्दिढ्वम्
अखूर्दिढ्वम्
अखूर्दिष्यध्वम्
अखूर्दिष्यध्वम्
उत्तम  एकवचनम्
खूर्दे
खूर्द्ये
चुखूर्दे
चुखूर्दे
खूर्दिताहे
खूर्दिताहे
खूर्दिष्ये
खूर्दिष्ये
खूर्दै
खूर्द्यै
अखूर्दे
अखूर्द्ये
खूर्देय
खूर्द्येय
खूर्दिषीय
खूर्दिषीय
अखूर्दिषि
अखूर्दिषि
अखूर्दिष्ये
अखूर्दिष्ये
उत्तम  द्विवचनम्
खूर्दावहे
खूर्द्यावहे
चुखूर्दिवहे
चुखूर्दिवहे
खूर्दितास्वहे
खूर्दितास्वहे
खूर्दिष्यावहे
खूर्दिष्यावहे
खूर्दावहै
खूर्द्यावहै
अखूर्दावहि
अखूर्द्यावहि
खूर्देवहि
खूर्द्येवहि
खूर्दिषीवहि
खूर्दिषीवहि
अखूर्दिष्वहि
अखूर्दिष्वहि
अखूर्दिष्यावहि
अखूर्दिष्यावहि
उत्तम  बहुवचनम्
खूर्दामहे
खूर्द्यामहे
चुखूर्दिमहे
चुखूर्दिमहे
खूर्दितास्महे
खूर्दितास्महे
खूर्दिष्यामहे
खूर्दिष्यामहे
खूर्दामहै
खूर्द्यामहै
अखूर्दामहि
अखूर्द्यामहि
खूर्देमहि
खूर्द्येमहि
खूर्दिषीमहि
खूर्दिषीमहि
अखूर्दिष्महि
अखूर्दिष्महि
अखूर्दिष्यामहि
अखूर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अखूर्दिष्येताम्
अखूर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अखूर्दिष्येथाम्
अखूर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अखूर्दिष्यध्वम्
अखूर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्