क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्लिन्दते
क्लिन्द्यते
चिक्लिन्दे
चिक्लिन्दे
क्लिन्दिता
क्लिन्दिता
क्लिन्दिष्यते
क्लिन्दिष्यते
क्लिन्दताम्
क्लिन्द्यताम्
अक्लिन्दत
अक्लिन्द्यत
क्लिन्देत
क्लिन्द्येत
क्लिन्दिषीष्ट
क्लिन्दिषीष्ट
अक्लिन्दिष्ट
अक्लिन्दि
अक्लिन्दिष्यत
अक्लिन्दिष्यत
प्रथम  द्विवचनम्
क्लिन्देते
क्लिन्द्येते
चिक्लिन्दाते
चिक्लिन्दाते
क्लिन्दितारौ
क्लिन्दितारौ
क्लिन्दिष्येते
क्लिन्दिष्येते
क्लिन्देताम्
क्लिन्द्येताम्
अक्लिन्देताम्
अक्लिन्द्येताम्
क्लिन्देयाताम्
क्लिन्द्येयाताम्
क्लिन्दिषीयास्ताम्
क्लिन्दिषीयास्ताम्
अक्लिन्दिषाताम्
अक्लिन्दिषाताम्
अक्लिन्दिष्येताम्
अक्लिन्दिष्येताम्
प्रथम  बहुवचनम्
क्लिन्दन्ते
क्लिन्द्यन्ते
चिक्लिन्दिरे
चिक्लिन्दिरे
क्लिन्दितारः
क्लिन्दितारः
क्लिन्दिष्यन्ते
क्लिन्दिष्यन्ते
क्लिन्दन्ताम्
क्लिन्द्यन्ताम्
अक्लिन्दन्त
अक्लिन्द्यन्त
क्लिन्देरन्
क्लिन्द्येरन्
क्लिन्दिषीरन्
क्लिन्दिषीरन्
अक्लिन्दिषत
अक्लिन्दिषत
अक्लिन्दिष्यन्त
अक्लिन्दिष्यन्त
मध्यम  एकवचनम्
क्लिन्दसे
क्लिन्द्यसे
चिक्लिन्दिषे
चिक्लिन्दिषे
क्लिन्दितासे
क्लिन्दितासे
क्लिन्दिष्यसे
क्लिन्दिष्यसे
क्लिन्दस्व
क्लिन्द्यस्व
अक्लिन्दथाः
अक्लिन्द्यथाः
क्लिन्देथाः
क्लिन्द्येथाः
क्लिन्दिषीष्ठाः
क्लिन्दिषीष्ठाः
अक्लिन्दिष्ठाः
अक्लिन्दिष्ठाः
अक्लिन्दिष्यथाः
अक्लिन्दिष्यथाः
मध्यम  द्विवचनम्
क्लिन्देथे
क्लिन्द्येथे
चिक्लिन्दाथे
चिक्लिन्दाथे
क्लिन्दितासाथे
क्लिन्दितासाथे
क्लिन्दिष्येथे
क्लिन्दिष्येथे
क्लिन्देथाम्
क्लिन्द्येथाम्
अक्लिन्देथाम्
अक्लिन्द्येथाम्
क्लिन्देयाथाम्
क्लिन्द्येयाथाम्
क्लिन्दिषीयास्थाम्
क्लिन्दिषीयास्थाम्
अक्लिन्दिषाथाम्
अक्लिन्दिषाथाम्
अक्लिन्दिष्येथाम्
अक्लिन्दिष्येथाम्
मध्यम  बहुवचनम्
क्लिन्दध्वे
क्लिन्द्यध्वे
चिक्लिन्दिध्वे
चिक्लिन्दिध्वे
क्लिन्दिताध्वे
क्लिन्दिताध्वे
क्लिन्दिष्यध्वे
क्लिन्दिष्यध्वे
क्लिन्दध्वम्
क्लिन्द्यध्वम्
अक्लिन्दध्वम्
अक्लिन्द्यध्वम्
क्लिन्देध्वम्
क्लिन्द्येध्वम्
क्लिन्दिषीध्वम्
क्लिन्दिषीध्वम्
अक्लिन्दिढ्वम्
अक्लिन्दिढ्वम्
अक्लिन्दिष्यध्वम्
अक्लिन्दिष्यध्वम्
उत्तम  एकवचनम्
क्लिन्दे
क्लिन्द्ये
चिक्लिन्दे
चिक्लिन्दे
क्लिन्दिताहे
क्लिन्दिताहे
क्लिन्दिष्ये
क्लिन्दिष्ये
क्लिन्दै
क्लिन्द्यै
अक्लिन्दे
अक्लिन्द्ये
क्लिन्देय
क्लिन्द्येय
क्लिन्दिषीय
क्लिन्दिषीय
अक्लिन्दिषि
अक्लिन्दिषि
अक्लिन्दिष्ये
अक्लिन्दिष्ये
उत्तम  द्विवचनम्
क्लिन्दावहे
क्लिन्द्यावहे
चिक्लिन्दिवहे
चिक्लिन्दिवहे
क्लिन्दितास्वहे
क्लिन्दितास्वहे
क्लिन्दिष्यावहे
क्लिन्दिष्यावहे
क्लिन्दावहै
क्लिन्द्यावहै
अक्लिन्दावहि
अक्लिन्द्यावहि
क्लिन्देवहि
क्लिन्द्येवहि
क्लिन्दिषीवहि
क्लिन्दिषीवहि
अक्लिन्दिष्वहि
अक्लिन्दिष्वहि
अक्लिन्दिष्यावहि
अक्लिन्दिष्यावहि
उत्तम  बहुवचनम्
क्लिन्दामहे
क्लिन्द्यामहे
चिक्लिन्दिमहे
चिक्लिन्दिमहे
क्लिन्दितास्महे
क्लिन्दितास्महे
क्लिन्दिष्यामहे
क्लिन्दिष्यामहे
क्लिन्दामहै
क्लिन्द्यामहै
अक्लिन्दामहि
अक्लिन्द्यामहि
क्लिन्देमहि
क्लिन्द्येमहि
क्लिन्दिषीमहि
क्लिन्दिषीमहि
अक्लिन्दिष्महि
अक्लिन्दिष्महि
अक्लिन्दिष्यामहि
अक्लिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अक्लिन्द्येताम्
अक्लिन्दिष्येताम्
अक्लिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अक्लिन्द्येथाम्
अक्लिन्दिष्येथाम्
अक्लिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्लिन्द्यध्वम्
अक्लिन्दिष्यध्वम्
अक्लिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अक्लिन्दिष्यावहि
अक्लिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्लिन्दिष्यामहि
अक्लिन्दिष्यामहि