क्रन्द् - क्रदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
क्रन्दति
क्रन्द्यते
चक्रन्द
चक्रन्दे
क्रन्दिता
क्रन्दिता
क्रन्दिष्यति
क्रन्दिष्यते
क्रन्दतात् / क्रन्दताद् / क्रन्दतु
क्रन्द्यताम्
अक्रन्दत् / अक्रन्दद्
अक्रन्द्यत
क्रन्देत् / क्रन्देद्
क्रन्द्येत
क्रन्द्यात् / क्रन्द्याद्
क्रन्दिषीष्ट
अक्रन्दीत् / अक्रन्दीद्
अक्रन्दि
अक्रन्दिष्यत् / अक्रन्दिष्यद्
अक्रन्दिष्यत
प्रथम  द्विवचनम्
क्रन्दतः
क्रन्द्येते
चक्रन्दतुः
चक्रन्दाते
क्रन्दितारौ
क्रन्दितारौ
क्रन्दिष्यतः
क्रन्दिष्येते
क्रन्दताम्
क्रन्द्येताम्
अक्रन्दताम्
अक्रन्द्येताम्
क्रन्देताम्
क्रन्द्येयाताम्
क्रन्द्यास्ताम्
क्रन्दिषीयास्ताम्
अक्रन्दिष्टाम्
अक्रन्दिषाताम्
अक्रन्दिष्यताम्
अक्रन्दिष्येताम्
प्रथम  बहुवचनम्
क्रन्दन्ति
क्रन्द्यन्ते
चक्रन्दुः
चक्रन्दिरे
क्रन्दितारः
क्रन्दितारः
क्रन्दिष्यन्ति
क्रन्दिष्यन्ते
क्रन्दन्तु
क्रन्द्यन्ताम्
अक्रन्दन्
अक्रन्द्यन्त
क्रन्देयुः
क्रन्द्येरन्
क्रन्द्यासुः
क्रन्दिषीरन्
अक्रन्दिषुः
अक्रन्दिषत
अक्रन्दिष्यन्
अक्रन्दिष्यन्त
मध्यम  एकवचनम्
क्रन्दसि
क्रन्द्यसे
चक्रन्दिथ
चक्रन्दिषे
क्रन्दितासि
क्रन्दितासे
क्रन्दिष्यसि
क्रन्दिष्यसे
क्रन्दतात् / क्रन्दताद् / क्रन्द
क्रन्द्यस्व
अक्रन्दः
अक्रन्द्यथाः
क्रन्देः
क्रन्द्येथाः
क्रन्द्याः
क्रन्दिषीष्ठाः
अक्रन्दीः
अक्रन्दिष्ठाः
अक्रन्दिष्यः
अक्रन्दिष्यथाः
मध्यम  द्विवचनम्
क्रन्दथः
क्रन्द्येथे
चक्रन्दथुः
चक्रन्दाथे
क्रन्दितास्थः
क्रन्दितासाथे
क्रन्दिष्यथः
क्रन्दिष्येथे
क्रन्दतम्
क्रन्द्येथाम्
अक्रन्दतम्
अक्रन्द्येथाम्
क्रन्देतम्
क्रन्द्येयाथाम्
क्रन्द्यास्तम्
क्रन्दिषीयास्थाम्
अक्रन्दिष्टम्
अक्रन्दिषाथाम्
अक्रन्दिष्यतम्
अक्रन्दिष्येथाम्
मध्यम  बहुवचनम्
क्रन्दथ
क्रन्द्यध्वे
चक्रन्द
चक्रन्दिध्वे
क्रन्दितास्थ
क्रन्दिताध्वे
क्रन्दिष्यथ
क्रन्दिष्यध्वे
क्रन्दत
क्रन्द्यध्वम्
अक्रन्दत
अक्रन्द्यध्वम्
क्रन्देत
क्रन्द्येध्वम्
क्रन्द्यास्त
क्रन्दिषीध्वम्
अक्रन्दिष्ट
अक्रन्दिढ्वम्
अक्रन्दिष्यत
अक्रन्दिष्यध्वम्
उत्तम  एकवचनम्
क्रन्दामि
क्रन्द्ये
चक्रन्द
चक्रन्दे
क्रन्दितास्मि
क्रन्दिताहे
क्रन्दिष्यामि
क्रन्दिष्ये
क्रन्दानि
क्रन्द्यै
अक्रन्दम्
अक्रन्द्ये
क्रन्देयम्
क्रन्द्येय
क्रन्द्यासम्
क्रन्दिषीय
अक्रन्दिषम्
अक्रन्दिषि
अक्रन्दिष्यम्
अक्रन्दिष्ये
उत्तम  द्विवचनम्
क्रन्दावः
क्रन्द्यावहे
चक्रन्दिव
चक्रन्दिवहे
क्रन्दितास्वः
क्रन्दितास्वहे
क्रन्दिष्यावः
क्रन्दिष्यावहे
क्रन्दाव
क्रन्द्यावहै
अक्रन्दाव
अक्रन्द्यावहि
क्रन्देव
क्रन्द्येवहि
क्रन्द्यास्व
क्रन्दिषीवहि
अक्रन्दिष्व
अक्रन्दिष्वहि
अक्रन्दिष्याव
अक्रन्दिष्यावहि
उत्तम  बहुवचनम्
क्रन्दामः
क्रन्द्यामहे
चक्रन्दिम
चक्रन्दिमहे
क्रन्दितास्मः
क्रन्दितास्महे
क्रन्दिष्यामः
क्रन्दिष्यामहे
क्रन्दाम
क्रन्द्यामहै
अक्रन्दाम
अक्रन्द्यामहि
क्रन्देम
क्रन्द्येमहि
क्रन्द्यास्म
क्रन्दिषीमहि
अक्रन्दिष्म
अक्रन्दिष्महि
अक्रन्दिष्याम
अक्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
क्रन्दतात् / क्रन्दताद् / क्रन्दतु
अक्रन्दत् / अक्रन्दद्
क्रन्देत् / क्रन्देद्
क्रन्द्यात् / क्रन्द्याद्
अक्रन्दीत् / अक्रन्दीद्
अक्रन्दिष्यत् / अक्रन्दिष्यद्
प्रथमा  द्विवचनम्
अक्रन्दिष्यताम्
अक्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
क्रन्दतात् / क्रन्दताद् / क्रन्द
मध्यम पुरुषः  द्विवचनम्
अक्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अक्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अक्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अक्रन्दिष्यामहि