कूर्द् - कुर्दँ - क्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
कूर्दते
कूर्द्यते
चुकूर्दे
चुकूर्दे
कूर्दिता
कूर्दिता
कूर्दिष्यते
कूर्दिष्यते
कूर्दताम्
कूर्द्यताम्
अकूर्दत
अकूर्द्यत
कूर्देत
कूर्द्येत
कूर्दिषीष्ट
कूर्दिषीष्ट
अकूर्दिष्ट
अकूर्दि
अकूर्दिष्यत
अकूर्दिष्यत
प्रथम  द्विवचनम्
कूर्देते
कूर्द्येते
चुकूर्दाते
चुकूर्दाते
कूर्दितारौ
कूर्दितारौ
कूर्दिष्येते
कूर्दिष्येते
कूर्देताम्
कूर्द्येताम्
अकूर्देताम्
अकूर्द्येताम्
कूर्देयाताम्
कूर्द्येयाताम्
कूर्दिषीयास्ताम्
कूर्दिषीयास्ताम्
अकूर्दिषाताम्
अकूर्दिषाताम्
अकूर्दिष्येताम्
अकूर्दिष्येताम्
प्रथम  बहुवचनम्
कूर्दन्ते
कूर्द्यन्ते
चुकूर्दिरे
चुकूर्दिरे
कूर्दितारः
कूर्दितारः
कूर्दिष्यन्ते
कूर्दिष्यन्ते
कूर्दन्ताम्
कूर्द्यन्ताम्
अकूर्दन्त
अकूर्द्यन्त
कूर्देरन्
कूर्द्येरन्
कूर्दिषीरन्
कूर्दिषीरन्
अकूर्दिषत
अकूर्दिषत
अकूर्दिष्यन्त
अकूर्दिष्यन्त
मध्यम  एकवचनम्
कूर्दसे
कूर्द्यसे
चुकूर्दिषे
चुकूर्दिषे
कूर्दितासे
कूर्दितासे
कूर्दिष्यसे
कूर्दिष्यसे
कूर्दस्व
कूर्द्यस्व
अकूर्दथाः
अकूर्द्यथाः
कूर्देथाः
कूर्द्येथाः
कूर्दिषीष्ठाः
कूर्दिषीष्ठाः
अकूर्दिष्ठाः
अकूर्दिष्ठाः
अकूर्दिष्यथाः
अकूर्दिष्यथाः
मध्यम  द्विवचनम्
कूर्देथे
कूर्द्येथे
चुकूर्दाथे
चुकूर्दाथे
कूर्दितासाथे
कूर्दितासाथे
कूर्दिष्येथे
कूर्दिष्येथे
कूर्देथाम्
कूर्द्येथाम्
अकूर्देथाम्
अकूर्द्येथाम्
कूर्देयाथाम्
कूर्द्येयाथाम्
कूर्दिषीयास्थाम्
कूर्दिषीयास्थाम्
अकूर्दिषाथाम्
अकूर्दिषाथाम्
अकूर्दिष्येथाम्
अकूर्दिष्येथाम्
मध्यम  बहुवचनम्
कूर्दध्वे
कूर्द्यध्वे
चुकूर्दिध्वे
चुकूर्दिध्वे
कूर्दिताध्वे
कूर्दिताध्वे
कूर्दिष्यध्वे
कूर्दिष्यध्वे
कूर्दध्वम्
कूर्द्यध्वम्
अकूर्दध्वम्
अकूर्द्यध्वम्
कूर्देध्वम्
कूर्द्येध्वम्
कूर्दिषीध्वम्
कूर्दिषीध्वम्
अकूर्दिढ्वम्
अकूर्दिढ्वम्
अकूर्दिष्यध्वम्
अकूर्दिष्यध्वम्
उत्तम  एकवचनम्
कूर्दे
कूर्द्ये
चुकूर्दे
चुकूर्दे
कूर्दिताहे
कूर्दिताहे
कूर्दिष्ये
कूर्दिष्ये
कूर्दै
कूर्द्यै
अकूर्दे
अकूर्द्ये
कूर्देय
कूर्द्येय
कूर्दिषीय
कूर्दिषीय
अकूर्दिषि
अकूर्दिषि
अकूर्दिष्ये
अकूर्दिष्ये
उत्तम  द्विवचनम्
कूर्दावहे
कूर्द्यावहे
चुकूर्दिवहे
चुकूर्दिवहे
कूर्दितास्वहे
कूर्दितास्वहे
कूर्दिष्यावहे
कूर्दिष्यावहे
कूर्दावहै
कूर्द्यावहै
अकूर्दावहि
अकूर्द्यावहि
कूर्देवहि
कूर्द्येवहि
कूर्दिषीवहि
कूर्दिषीवहि
अकूर्दिष्वहि
अकूर्दिष्वहि
अकूर्दिष्यावहि
अकूर्दिष्यावहि
उत्तम  बहुवचनम्
कूर्दामहे
कूर्द्यामहे
चुकूर्दिमहे
चुकूर्दिमहे
कूर्दितास्महे
कूर्दितास्महे
कूर्दिष्यामहे
कूर्दिष्यामहे
कूर्दामहै
कूर्द्यामहै
अकूर्दामहि
अकूर्द्यामहि
कूर्देमहि
कूर्द्येमहि
कूर्दिषीमहि
कूर्दिषीमहि
अकूर्दिष्महि
अकूर्दिष्महि
अकूर्दिष्यामहि
अकूर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकूर्दिष्येताम्
अकूर्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकूर्दिष्येथाम्
अकूर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकूर्दिष्यध्वम्
अकूर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्