काञ्च् - काचिँ - दीप्तिबन्धनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
काञ्चते
काञ्च्यते
चकाञ्चे
चकाञ्चे
काञ्चिता
काञ्चिता
काञ्चिष्यते
काञ्चिष्यते
काञ्चताम्
काञ्च्यताम्
अकाञ्चत
अकाञ्च्यत
काञ्चेत
काञ्च्येत
काञ्चिषीष्ट
काञ्चिषीष्ट
अकाञ्चिष्ट
अकाञ्चि
अकाञ्चिष्यत
अकाञ्चिष्यत
प्रथम  द्विवचनम्
काञ्चेते
काञ्च्येते
चकाञ्चाते
चकाञ्चाते
काञ्चितारौ
काञ्चितारौ
काञ्चिष्येते
काञ्चिष्येते
काञ्चेताम्
काञ्च्येताम्
अकाञ्चेताम्
अकाञ्च्येताम्
काञ्चेयाताम्
काञ्च्येयाताम्
काञ्चिषीयास्ताम्
काञ्चिषीयास्ताम्
अकाञ्चिषाताम्
अकाञ्चिषाताम्
अकाञ्चिष्येताम्
अकाञ्चिष्येताम्
प्रथम  बहुवचनम्
काञ्चन्ते
काञ्च्यन्ते
चकाञ्चिरे
चकाञ्चिरे
काञ्चितारः
काञ्चितारः
काञ्चिष्यन्ते
काञ्चिष्यन्ते
काञ्चन्ताम्
काञ्च्यन्ताम्
अकाञ्चन्त
अकाञ्च्यन्त
काञ्चेरन्
काञ्च्येरन्
काञ्चिषीरन्
काञ्चिषीरन्
अकाञ्चिषत
अकाञ्चिषत
अकाञ्चिष्यन्त
अकाञ्चिष्यन्त
मध्यम  एकवचनम्
काञ्चसे
काञ्च्यसे
चकाञ्चिषे
चकाञ्चिषे
काञ्चितासे
काञ्चितासे
काञ्चिष्यसे
काञ्चिष्यसे
काञ्चस्व
काञ्च्यस्व
अकाञ्चथाः
अकाञ्च्यथाः
काञ्चेथाः
काञ्च्येथाः
काञ्चिषीष्ठाः
काञ्चिषीष्ठाः
अकाञ्चिष्ठाः
अकाञ्चिष्ठाः
अकाञ्चिष्यथाः
अकाञ्चिष्यथाः
मध्यम  द्विवचनम्
काञ्चेथे
काञ्च्येथे
चकाञ्चाथे
चकाञ्चाथे
काञ्चितासाथे
काञ्चितासाथे
काञ्चिष्येथे
काञ्चिष्येथे
काञ्चेथाम्
काञ्च्येथाम्
अकाञ्चेथाम्
अकाञ्च्येथाम्
काञ्चेयाथाम्
काञ्च्येयाथाम्
काञ्चिषीयास्थाम्
काञ्चिषीयास्थाम्
अकाञ्चिषाथाम्
अकाञ्चिषाथाम्
अकाञ्चिष्येथाम्
अकाञ्चिष्येथाम्
मध्यम  बहुवचनम्
काञ्चध्वे
काञ्च्यध्वे
चकाञ्चिध्वे
चकाञ्चिध्वे
काञ्चिताध्वे
काञ्चिताध्वे
काञ्चिष्यध्वे
काञ्चिष्यध्वे
काञ्चध्वम्
काञ्च्यध्वम्
अकाञ्चध्वम्
अकाञ्च्यध्वम्
काञ्चेध्वम्
काञ्च्येध्वम्
काञ्चिषीध्वम्
काञ्चिषीध्वम्
अकाञ्चिढ्वम्
अकाञ्चिढ्वम्
अकाञ्चिष्यध्वम्
अकाञ्चिष्यध्वम्
उत्तम  एकवचनम्
काञ्चे
काञ्च्ये
चकाञ्चे
चकाञ्चे
काञ्चिताहे
काञ्चिताहे
काञ्चिष्ये
काञ्चिष्ये
काञ्चै
काञ्च्यै
अकाञ्चे
अकाञ्च्ये
काञ्चेय
काञ्च्येय
काञ्चिषीय
काञ्चिषीय
अकाञ्चिषि
अकाञ्चिषि
अकाञ्चिष्ये
अकाञ्चिष्ये
उत्तम  द्विवचनम्
काञ्चावहे
काञ्च्यावहे
चकाञ्चिवहे
चकाञ्चिवहे
काञ्चितास्वहे
काञ्चितास्वहे
काञ्चिष्यावहे
काञ्चिष्यावहे
काञ्चावहै
काञ्च्यावहै
अकाञ्चावहि
अकाञ्च्यावहि
काञ्चेवहि
काञ्च्येवहि
काञ्चिषीवहि
काञ्चिषीवहि
अकाञ्चिष्वहि
अकाञ्चिष्वहि
अकाञ्चिष्यावहि
अकाञ्चिष्यावहि
उत्तम  बहुवचनम्
काञ्चामहे
काञ्च्यामहे
चकाञ्चिमहे
चकाञ्चिमहे
काञ्चितास्महे
काञ्चितास्महे
काञ्चिष्यामहे
काञ्चिष्यामहे
काञ्चामहै
काञ्च्यामहै
अकाञ्चामहि
अकाञ्च्यामहि
काञ्चेमहि
काञ्च्येमहि
काञ्चिषीमहि
काञ्चिषीमहि
अकाञ्चिष्महि
अकाञ्चिष्महि
अकाञ्चिष्यामहि
अकाञ्चिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अकाञ्चिष्येताम्
अकाञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अकाञ्चिष्येथाम्
अकाञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अकाञ्चिष्यध्वम्
अकाञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्