उङ्ख् - उखिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
उङ्खति
उङ्ख्यते
ऊङ्ख
ऊङ्खे
उङ्खिता
उङ्खिता
उङ्खिष्यति
उङ्खिष्यते
उङ्खतात् / उङ्खताद् / उङ्खतु
उङ्ख्यताम्
औङ्खत् / औङ्खद्
औङ्ख्यत
उङ्खेत् / उङ्खेद्
उङ्ख्येत
उङ्ख्यात् / उङ्ख्याद्
उङ्खिषीष्ट
औङ्खीत् / औङ्खीद्
औङ्खि
औङ्खिष्यत् / औङ्खिष्यद्
औङ्खिष्यत
प्रथम  द्विवचनम्
उङ्खतः
उङ्ख्येते
ऊङ्खतुः
ऊङ्खाते
उङ्खितारौ
उङ्खितारौ
उङ्खिष्यतः
उङ्खिष्येते
उङ्खताम्
उङ्ख्येताम्
औङ्खताम्
औङ्ख्येताम्
उङ्खेताम्
उङ्ख्येयाताम्
उङ्ख्यास्ताम्
उङ्खिषीयास्ताम्
औङ्खिष्टाम्
औङ्खिषाताम्
औङ्खिष्यताम्
औङ्खिष्येताम्
प्रथम  बहुवचनम्
उङ्खन्ति
उङ्ख्यन्ते
ऊङ्खुः
ऊङ्खिरे
उङ्खितारः
उङ्खितारः
उङ्खिष्यन्ति
उङ्खिष्यन्ते
उङ्खन्तु
उङ्ख्यन्ताम्
औङ्खन्
औङ्ख्यन्त
उङ्खेयुः
उङ्ख्येरन्
उङ्ख्यासुः
उङ्खिषीरन्
औङ्खिषुः
औङ्खिषत
औङ्खिष्यन्
औङ्खिष्यन्त
मध्यम  एकवचनम्
उङ्खसि
उङ्ख्यसे
ऊङ्खिथ
ऊङ्खिषे
उङ्खितासि
उङ्खितासे
उङ्खिष्यसि
उङ्खिष्यसे
उङ्खतात् / उङ्खताद् / उङ्ख
उङ्ख्यस्व
औङ्खः
औङ्ख्यथाः
उङ्खेः
उङ्ख्येथाः
उङ्ख्याः
उङ्खिषीष्ठाः
औङ्खीः
औङ्खिष्ठाः
औङ्खिष्यः
औङ्खिष्यथाः
मध्यम  द्विवचनम्
उङ्खथः
उङ्ख्येथे
ऊङ्खथुः
ऊङ्खाथे
उङ्खितास्थः
उङ्खितासाथे
उङ्खिष्यथः
उङ्खिष्येथे
उङ्खतम्
उङ्ख्येथाम्
औङ्खतम्
औङ्ख्येथाम्
उङ्खेतम्
उङ्ख्येयाथाम्
उङ्ख्यास्तम्
उङ्खिषीयास्थाम्
औङ्खिष्टम्
औङ्खिषाथाम्
औङ्खिष्यतम्
औङ्खिष्येथाम्
मध्यम  बहुवचनम्
उङ्खथ
उङ्ख्यध्वे
ऊङ्ख
ऊङ्खिध्वे
उङ्खितास्थ
उङ्खिताध्वे
उङ्खिष्यथ
उङ्खिष्यध्वे
उङ्खत
उङ्ख्यध्वम्
औङ्खत
औङ्ख्यध्वम्
उङ्खेत
उङ्ख्येध्वम्
उङ्ख्यास्त
उङ्खिषीध्वम्
औङ्खिष्ट
औङ्खिढ्वम्
औङ्खिष्यत
औङ्खिष्यध्वम्
उत्तम  एकवचनम्
उङ्खामि
उङ्ख्ये
ऊङ्ख
ऊङ्खे
उङ्खितास्मि
उङ्खिताहे
उङ्खिष्यामि
उङ्खिष्ये
उङ्खानि
उङ्ख्यै
औङ्खम्
औङ्ख्ये
उङ्खेयम्
उङ्ख्येय
उङ्ख्यासम्
उङ्खिषीय
औङ्खिषम्
औङ्खिषि
औङ्खिष्यम्
औङ्खिष्ये
उत्तम  द्विवचनम्
उङ्खावः
उङ्ख्यावहे
ऊङ्खिव
ऊङ्खिवहे
उङ्खितास्वः
उङ्खितास्वहे
उङ्खिष्यावः
उङ्खिष्यावहे
उङ्खाव
उङ्ख्यावहै
औङ्खाव
औङ्ख्यावहि
उङ्खेव
उङ्ख्येवहि
उङ्ख्यास्व
उङ्खिषीवहि
औङ्खिष्व
औङ्खिष्वहि
औङ्खिष्याव
औङ्खिष्यावहि
उत्तम  बहुवचनम्
उङ्खामः
उङ्ख्यामहे
ऊङ्खिम
ऊङ्खिमहे
उङ्खितास्मः
उङ्खितास्महे
उङ्खिष्यामः
उङ्खिष्यामहे
उङ्खाम
उङ्ख्यामहै
औङ्खाम
औङ्ख्यामहि
उङ्खेम
उङ्ख्येमहि
उङ्ख्यास्म
उङ्खिषीमहि
औङ्खिष्म
औङ्खिष्महि
औङ्खिष्याम
औङ्खिष्यामहि
प्रथम पुरुषः  एकवचनम्
उङ्खतात् / उङ्खताद् / उङ्खतु
औङ्खत् / औङ्खद्
उङ्ख्यात् / उङ्ख्याद्
औङ्खीत् / औङ्खीद्
औङ्खिष्यत् / औङ्खिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
उङ्खतात् / उङ्खताद् / उङ्ख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्