इङ्ग् - इगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
इङ्गति
इङ्ग्यते
ईङ्ग
ईङ्गे
इङ्गिता
इङ्गिता
इङ्गिष्यति
इङ्गिष्यते
इङ्गतात् / इङ्गताद् / इङ्गतु
इङ्ग्यताम्
ऐङ्गत् / ऐङ्गद्
ऐङ्ग्यत
इङ्गेत् / इङ्गेद्
इङ्ग्येत
इङ्ग्यात् / इङ्ग्याद्
इङ्गिषीष्ट
ऐङ्गीत् / ऐङ्गीद्
ऐङ्गि
ऐङ्गिष्यत् / ऐङ्गिष्यद्
ऐङ्गिष्यत
प्रथम  द्विवचनम्
इङ्गतः
इङ्ग्येते
ईङ्गतुः
ईङ्गाते
इङ्गितारौ
इङ्गितारौ
इङ्गिष्यतः
इङ्गिष्येते
इङ्गताम्
इङ्ग्येताम्
ऐङ्गताम्
ऐङ्ग्येताम्
इङ्गेताम्
इङ्ग्येयाताम्
इङ्ग्यास्ताम्
इङ्गिषीयास्ताम्
ऐङ्गिष्टाम्
ऐङ्गिषाताम्
ऐङ्गिष्यताम्
ऐङ्गिष्येताम्
प्रथम  बहुवचनम्
इङ्गन्ति
इङ्ग्यन्ते
ईङ्गुः
ईङ्गिरे
इङ्गितारः
इङ्गितारः
इङ्गिष्यन्ति
इङ्गिष्यन्ते
इङ्गन्तु
इङ्ग्यन्ताम्
ऐङ्गन्
ऐङ्ग्यन्त
इङ्गेयुः
इङ्ग्येरन्
इङ्ग्यासुः
इङ्गिषीरन्
ऐङ्गिषुः
ऐङ्गिषत
ऐङ्गिष्यन्
ऐङ्गिष्यन्त
मध्यम  एकवचनम्
इङ्गसि
इङ्ग्यसे
ईङ्गिथ
ईङ्गिषे
इङ्गितासि
इङ्गितासे
इङ्गिष्यसि
इङ्गिष्यसे
इङ्गतात् / इङ्गताद् / इङ्ग
इङ्ग्यस्व
ऐङ्गः
ऐङ्ग्यथाः
इङ्गेः
इङ्ग्येथाः
इङ्ग्याः
इङ्गिषीष्ठाः
ऐङ्गीः
ऐङ्गिष्ठाः
ऐङ्गिष्यः
ऐङ्गिष्यथाः
मध्यम  द्विवचनम्
इङ्गथः
इङ्ग्येथे
ईङ्गथुः
ईङ्गाथे
इङ्गितास्थः
इङ्गितासाथे
इङ्गिष्यथः
इङ्गिष्येथे
इङ्गतम्
इङ्ग्येथाम्
ऐङ्गतम्
ऐङ्ग्येथाम्
इङ्गेतम्
इङ्ग्येयाथाम्
इङ्ग्यास्तम्
इङ्गिषीयास्थाम्
ऐङ्गिष्टम्
ऐङ्गिषाथाम्
ऐङ्गिष्यतम्
ऐङ्गिष्येथाम्
मध्यम  बहुवचनम्
इङ्गथ
इङ्ग्यध्वे
ईङ्ग
ईङ्गिध्वे
इङ्गितास्थ
इङ्गिताध्वे
इङ्गिष्यथ
इङ्गिष्यध्वे
इङ्गत
इङ्ग्यध्वम्
ऐङ्गत
ऐङ्ग्यध्वम्
इङ्गेत
इङ्ग्येध्वम्
इङ्ग्यास्त
इङ्गिषीध्वम्
ऐङ्गिष्ट
ऐङ्गिढ्वम्
ऐङ्गिष्यत
ऐङ्गिष्यध्वम्
उत्तम  एकवचनम्
इङ्गामि
इङ्ग्ये
ईङ्ग
ईङ्गे
इङ्गितास्मि
इङ्गिताहे
इङ्गिष्यामि
इङ्गिष्ये
इङ्गानि
इङ्ग्यै
ऐङ्गम्
ऐङ्ग्ये
इङ्गेयम्
इङ्ग्येय
इङ्ग्यासम्
इङ्गिषीय
ऐङ्गिषम्
ऐङ्गिषि
ऐङ्गिष्यम्
ऐङ्गिष्ये
उत्तम  द्विवचनम्
इङ्गावः
इङ्ग्यावहे
ईङ्गिव
ईङ्गिवहे
इङ्गितास्वः
इङ्गितास्वहे
इङ्गिष्यावः
इङ्गिष्यावहे
इङ्गाव
इङ्ग्यावहै
ऐङ्गाव
ऐङ्ग्यावहि
इङ्गेव
इङ्ग्येवहि
इङ्ग्यास्व
इङ्गिषीवहि
ऐङ्गिष्व
ऐङ्गिष्वहि
ऐङ्गिष्याव
ऐङ्गिष्यावहि
उत्तम  बहुवचनम्
इङ्गामः
इङ्ग्यामहे
ईङ्गिम
ईङ्गिमहे
इङ्गितास्मः
इङ्गितास्महे
इङ्गिष्यामः
इङ्गिष्यामहे
इङ्गाम
इङ्ग्यामहै
ऐङ्गाम
ऐङ्ग्यामहि
इङ्गेम
इङ्ग्येमहि
इङ्ग्यास्म
इङ्गिषीमहि
ऐङ्गिष्म
ऐङ्गिष्महि
ऐङ्गिष्याम
ऐङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
इङ्गतात् / इङ्गताद् / इङ्गतु
ऐङ्गत् / ऐङ्गद्
इङ्ग्यात् / इङ्ग्याद्
ऐङ्गीत् / ऐङ्गीद्
ऐङ्गिष्यत् / ऐङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
इङ्गतात् / इङ्गताद् / इङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्