इख् - इखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
एखति
इख्यते
इयेख
ईखे
एखिता
एखिता
एखिष्यति
एखिष्यते
एखतात् / एखताद् / एखतु
इख्यताम्
ऐखत् / ऐखद्
ऐख्यत
एखेत् / एखेद्
इख्येत
इख्यात् / इख्याद्
एखिषीष्ट
ऐखीत् / ऐखीद्
ऐखि
ऐखिष्यत् / ऐखिष्यद्
ऐखिष्यत
प्रथम  द्विवचनम्
एखतः
इख्येते
ईखतुः
ईखाते
एखितारौ
एखितारौ
एखिष्यतः
एखिष्येते
एखताम्
इख्येताम्
ऐखताम्
ऐख्येताम्
एखेताम्
इख्येयाताम्
इख्यास्ताम्
एखिषीयास्ताम्
ऐखिष्टाम्
ऐखिषाताम्
ऐखिष्यताम्
ऐखिष्येताम्
प्रथम  बहुवचनम्
एखन्ति
इख्यन्ते
ईखुः
ईखिरे
एखितारः
एखितारः
एखिष्यन्ति
एखिष्यन्ते
एखन्तु
इख्यन्ताम्
ऐखन्
ऐख्यन्त
एखेयुः
इख्येरन्
इख्यासुः
एखिषीरन्
ऐखिषुः
ऐखिषत
ऐखिष्यन्
ऐखिष्यन्त
मध्यम  एकवचनम्
एखसि
इख्यसे
इयेखिथ
ईखिषे
एखितासि
एखितासे
एखिष्यसि
एखिष्यसे
एखतात् / एखताद् / एख
इख्यस्व
ऐखः
ऐख्यथाः
एखेः
इख्येथाः
इख्याः
एखिषीष्ठाः
ऐखीः
ऐखिष्ठाः
ऐखिष्यः
ऐखिष्यथाः
मध्यम  द्विवचनम्
एखथः
इख्येथे
ईखथुः
ईखाथे
एखितास्थः
एखितासाथे
एखिष्यथः
एखिष्येथे
एखतम्
इख्येथाम्
ऐखतम्
ऐख्येथाम्
एखेतम्
इख्येयाथाम्
इख्यास्तम्
एखिषीयास्थाम्
ऐखिष्टम्
ऐखिषाथाम्
ऐखिष्यतम्
ऐखिष्येथाम्
मध्यम  बहुवचनम्
एखथ
इख्यध्वे
ईख
ईखिध्वे
एखितास्थ
एखिताध्वे
एखिष्यथ
एखिष्यध्वे
एखत
इख्यध्वम्
ऐखत
ऐख्यध्वम्
एखेत
इख्येध्वम्
इख्यास्त
एखिषीध्वम्
ऐखिष्ट
ऐखिढ्वम्
ऐखिष्यत
ऐखिष्यध्वम्
उत्तम  एकवचनम्
एखामि
इख्ये
इयेख
ईखे
एखितास्मि
एखिताहे
एखिष्यामि
एखिष्ये
एखानि
इख्यै
ऐखम्
ऐख्ये
एखेयम्
इख्येय
इख्यासम्
एखिषीय
ऐखिषम्
ऐखिषि
ऐखिष्यम्
ऐखिष्ये
उत्तम  द्विवचनम्
एखावः
इख्यावहे
ईखिव
ईखिवहे
एखितास्वः
एखितास्वहे
एखिष्यावः
एखिष्यावहे
एखाव
इख्यावहै
ऐखाव
ऐख्यावहि
एखेव
इख्येवहि
इख्यास्व
एखिषीवहि
ऐखिष्व
ऐखिष्वहि
ऐखिष्याव
ऐखिष्यावहि
उत्तम  बहुवचनम्
एखामः
इख्यामहे
ईखिम
ईखिमहे
एखितास्मः
एखितास्महे
एखिष्यामः
एखिष्यामहे
एखाम
इख्यामहै
ऐखाम
ऐख्यामहि
एखेम
इख्येमहि
इख्यास्म
एखिषीमहि
ऐखिष्म
ऐखिष्महि
ऐखिष्याम
ऐखिष्यामहि
प्रथम पुरुषः  एकवचनम्
एखतात् / एखताद् / एखतु
ऐखिष्यत् / ऐखिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
एखतात् / एखताद् / एख
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्