अर्द् - अर्दँ - गतौ याचने च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अर्दति
अर्द्यते
आनर्द
आनर्दे
अर्दिता
अर्दिता
अर्दिष्यति
अर्दिष्यते
अर्दतात् / अर्दताद् / अर्दतु
अर्द्यताम्
आर्दत् / आर्दद्
आर्द्यत
अर्देत् / अर्देद्
अर्द्येत
अर्द्यात् / अर्द्याद्
अर्दिषीष्ट
आर्दीत् / आर्दीद्
आर्दि
आर्दिष्यत् / आर्दिष्यद्
आर्दिष्यत
प्रथम  द्विवचनम्
अर्दतः
अर्द्येते
आनर्दतुः
आनर्दाते
अर्दितारौ
अर्दितारौ
अर्दिष्यतः
अर्दिष्येते
अर्दताम्
अर्द्येताम्
आर्दताम्
आर्द्येताम्
अर्देताम्
अर्द्येयाताम्
अर्द्यास्ताम्
अर्दिषीयास्ताम्
आर्दिष्टाम्
आर्दिषाताम्
आर्दिष्यताम्
आर्दिष्येताम्
प्रथम  बहुवचनम्
अर्दन्ति
अर्द्यन्ते
आनर्दुः
आनर्दिरे
अर्दितारः
अर्दितारः
अर्दिष्यन्ति
अर्दिष्यन्ते
अर्दन्तु
अर्द्यन्ताम्
आर्दन्
आर्द्यन्त
अर्देयुः
अर्द्येरन्
अर्द्यासुः
अर्दिषीरन्
आर्दिषुः
आर्दिषत
आर्दिष्यन्
आर्दिष्यन्त
मध्यम  एकवचनम्
अर्दसि
अर्द्यसे
आनर्दिथ
आनर्दिषे
अर्दितासि
अर्दितासे
अर्दिष्यसि
अर्दिष्यसे
अर्दतात् / अर्दताद् / अर्द
अर्द्यस्व
आर्दः
आर्द्यथाः
अर्देः
अर्द्येथाः
अर्द्याः
अर्दिषीष्ठाः
आर्दीः
आर्दिष्ठाः
आर्दिष्यः
आर्दिष्यथाः
मध्यम  द्विवचनम्
अर्दथः
अर्द्येथे
आनर्दथुः
आनर्दाथे
अर्दितास्थः
अर्दितासाथे
अर्दिष्यथः
अर्दिष्येथे
अर्दतम्
अर्द्येथाम्
आर्दतम्
आर्द्येथाम्
अर्देतम्
अर्द्येयाथाम्
अर्द्यास्तम्
अर्दिषीयास्थाम्
आर्दिष्टम्
आर्दिषाथाम्
आर्दिष्यतम्
आर्दिष्येथाम्
मध्यम  बहुवचनम्
अर्दथ
अर्द्यध्वे
आनर्द
आनर्दिध्वे
अर्दितास्थ
अर्दिताध्वे
अर्दिष्यथ
अर्दिष्यध्वे
अर्दत
अर्द्यध्वम्
आर्दत
आर्द्यध्वम्
अर्देत
अर्द्येध्वम्
अर्द्यास्त
अर्दिषीध्वम्
आर्दिष्ट
आर्दिढ्वम्
आर्दिष्यत
आर्दिष्यध्वम्
उत्तम  एकवचनम्
अर्दामि
अर्द्ये
आनर्द
आनर्दे
अर्दितास्मि
अर्दिताहे
अर्दिष्यामि
अर्दिष्ये
अर्दानि
अर्द्यै
आर्दम्
आर्द्ये
अर्देयम्
अर्द्येय
अर्द्यासम्
अर्दिषीय
आर्दिषम्
आर्दिषि
आर्दिष्यम्
आर्दिष्ये
उत्तम  द्विवचनम्
अर्दावः
अर्द्यावहे
आनर्दिव
आनर्दिवहे
अर्दितास्वः
अर्दितास्वहे
अर्दिष्यावः
अर्दिष्यावहे
अर्दाव
अर्द्यावहै
आर्दाव
आर्द्यावहि
अर्देव
अर्द्येवहि
अर्द्यास्व
अर्दिषीवहि
आर्दिष्व
आर्दिष्वहि
आर्दिष्याव
आर्दिष्यावहि
उत्तम  बहुवचनम्
अर्दामः
अर्द्यामहे
आनर्दिम
आनर्दिमहे
अर्दितास्मः
अर्दितास्महे
अर्दिष्यामः
अर्दिष्यामहे
अर्दाम
अर्द्यामहै
आर्दाम
आर्द्यामहि
अर्देम
अर्द्येमहि
अर्द्यास्म
अर्दिषीमहि
आर्दिष्म
आर्दिष्महि
आर्दिष्याम
आर्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
अर्दतात् / अर्दताद् / अर्दतु
आर्दत् / आर्दद्
अर्द्यात् / अर्द्याद्
आर्दीत् / आर्दीद्
आर्दिष्यत् / आर्दिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अर्दतात् / अर्दताद् / अर्द
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्