अङ्ग् - अगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अङ्गति
अङ्ग्यते
आनङ्ग
आनङ्गे
अङ्गिता
अङ्गिता
अङ्गिष्यति
अङ्गिष्यते
अङ्गतात् / अङ्गताद् / अङ्गतु
अङ्ग्यताम्
आङ्गत् / आङ्गद्
आङ्ग्यत
अङ्गेत् / अङ्गेद्
अङ्ग्येत
अङ्ग्यात् / अङ्ग्याद्
अङ्गिषीष्ट
आङ्गीत् / आङ्गीद्
आङ्गि
आङ्गिष्यत् / आङ्गिष्यद्
आङ्गिष्यत
प्रथम  द्विवचनम्
अङ्गतः
अङ्ग्येते
आनङ्गतुः
आनङ्गाते
अङ्गितारौ
अङ्गितारौ
अङ्गिष्यतः
अङ्गिष्येते
अङ्गताम्
अङ्ग्येताम्
आङ्गताम्
आङ्ग्येताम्
अङ्गेताम्
अङ्ग्येयाताम्
अङ्ग्यास्ताम्
अङ्गिषीयास्ताम्
आङ्गिष्टाम्
आङ्गिषाताम्
आङ्गिष्यताम्
आङ्गिष्येताम्
प्रथम  बहुवचनम्
अङ्गन्ति
अङ्ग्यन्ते
आनङ्गुः
आनङ्गिरे
अङ्गितारः
अङ्गितारः
अङ्गिष्यन्ति
अङ्गिष्यन्ते
अङ्गन्तु
अङ्ग्यन्ताम्
आङ्गन्
आङ्ग्यन्त
अङ्गेयुः
अङ्ग्येरन्
अङ्ग्यासुः
अङ्गिषीरन्
आङ्गिषुः
आङ्गिषत
आङ्गिष्यन्
आङ्गिष्यन्त
मध्यम  एकवचनम्
अङ्गसि
अङ्ग्यसे
आनङ्गिथ
आनङ्गिषे
अङ्गितासि
अङ्गितासे
अङ्गिष्यसि
अङ्गिष्यसे
अङ्गतात् / अङ्गताद् / अङ्ग
अङ्ग्यस्व
आङ्गः
आङ्ग्यथाः
अङ्गेः
अङ्ग्येथाः
अङ्ग्याः
अङ्गिषीष्ठाः
आङ्गीः
आङ्गिष्ठाः
आङ्गिष्यः
आङ्गिष्यथाः
मध्यम  द्विवचनम्
अङ्गथः
अङ्ग्येथे
आनङ्गथुः
आनङ्गाथे
अङ्गितास्थः
अङ्गितासाथे
अङ्गिष्यथः
अङ्गिष्येथे
अङ्गतम्
अङ्ग्येथाम्
आङ्गतम्
आङ्ग्येथाम्
अङ्गेतम्
अङ्ग्येयाथाम्
अङ्ग्यास्तम्
अङ्गिषीयास्थाम्
आङ्गिष्टम्
आङ्गिषाथाम्
आङ्गिष्यतम्
आङ्गिष्येथाम्
मध्यम  बहुवचनम्
अङ्गथ
अङ्ग्यध्वे
आनङ्ग
आनङ्गिध्वे
अङ्गितास्थ
अङ्गिताध्वे
अङ्गिष्यथ
अङ्गिष्यध्वे
अङ्गत
अङ्ग्यध्वम्
आङ्गत
आङ्ग्यध्वम्
अङ्गेत
अङ्ग्येध्वम्
अङ्ग्यास्त
अङ्गिषीध्वम्
आङ्गिष्ट
आङ्गिढ्वम्
आङ्गिष्यत
आङ्गिष्यध्वम्
उत्तम  एकवचनम्
अङ्गामि
अङ्ग्ये
आनङ्ग
आनङ्गे
अङ्गितास्मि
अङ्गिताहे
अङ्गिष्यामि
अङ्गिष्ये
अङ्गानि
अङ्ग्यै
आङ्गम्
आङ्ग्ये
अङ्गेयम्
अङ्ग्येय
अङ्ग्यासम्
अङ्गिषीय
आङ्गिषम्
आङ्गिषि
आङ्गिष्यम्
आङ्गिष्ये
उत्तम  द्विवचनम्
अङ्गावः
अङ्ग्यावहे
आनङ्गिव
आनङ्गिवहे
अङ्गितास्वः
अङ्गितास्वहे
अङ्गिष्यावः
अङ्गिष्यावहे
अङ्गाव
अङ्ग्यावहै
आङ्गाव
आङ्ग्यावहि
अङ्गेव
अङ्ग्येवहि
अङ्ग्यास्व
अङ्गिषीवहि
आङ्गिष्व
आङ्गिष्वहि
आङ्गिष्याव
आङ्गिष्यावहि
उत्तम  बहुवचनम्
अङ्गामः
अङ्ग्यामहे
आनङ्गिम
आनङ्गिमहे
अङ्गितास्मः
अङ्गितास्महे
अङ्गिष्यामः
अङ्गिष्यामहे
अङ्गाम
अङ्ग्यामहै
आङ्गाम
आङ्ग्यामहि
अङ्गेम
अङ्ग्येमहि
अङ्ग्यास्म
अङ्गिषीमहि
आङ्गिष्म
आङ्गिष्महि
आङ्गिष्याम
आङ्गिष्यामहि
प्रथम पुरुषः  एकवचनम्
अङ्गतात् / अङ्गताद् / अङ्गतु
आङ्गत् / आङ्गद्
अङ्ग्यात् / अङ्ग्याद्
आङ्गीत् / आङ्गीद्
आङ्गिष्यत् / आङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अङ्गतात् / अङ्गताद् / अङ्ग
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्