अङ्क् - अकिँ - लक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
अङ्कते
अङ्क्यते
आनङ्के
आनङ्के
अङ्किता
अङ्किता
अङ्किष्यते
अङ्किष्यते
अङ्कताम्
अङ्क्यताम्
आङ्कत
आङ्क्यत
अङ्केत
अङ्क्येत
अङ्किषीष्ट
अङ्किषीष्ट
आङ्किष्ट
आङ्कि
आङ्किष्यत
आङ्किष्यत
प्रथम  द्विवचनम्
अङ्केते
अङ्क्येते
आनङ्काते
आनङ्काते
अङ्कितारौ
अङ्कितारौ
अङ्किष्येते
अङ्किष्येते
अङ्केताम्
अङ्क्येताम्
आङ्केताम्
आङ्क्येताम्
अङ्केयाताम्
अङ्क्येयाताम्
अङ्किषीयास्ताम्
अङ्किषीयास्ताम्
आङ्किषाताम्
आङ्किषाताम्
आङ्किष्येताम्
आङ्किष्येताम्
प्रथम  बहुवचनम्
अङ्कन्ते
अङ्क्यन्ते
आनङ्किरे
आनङ्किरे
अङ्कितारः
अङ्कितारः
अङ्किष्यन्ते
अङ्किष्यन्ते
अङ्कन्ताम्
अङ्क्यन्ताम्
आङ्कन्त
आङ्क्यन्त
अङ्केरन्
अङ्क्येरन्
अङ्किषीरन्
अङ्किषीरन्
आङ्किषत
आङ्किषत
आङ्किष्यन्त
आङ्किष्यन्त
मध्यम  एकवचनम्
अङ्कसे
अङ्क्यसे
आनङ्किषे
आनङ्किषे
अङ्कितासे
अङ्कितासे
अङ्किष्यसे
अङ्किष्यसे
अङ्कस्व
अङ्क्यस्व
आङ्कथाः
आङ्क्यथाः
अङ्केथाः
अङ्क्येथाः
अङ्किषीष्ठाः
अङ्किषीष्ठाः
आङ्किष्ठाः
आङ्किष्ठाः
आङ्किष्यथाः
आङ्किष्यथाः
मध्यम  द्विवचनम्
अङ्केथे
अङ्क्येथे
आनङ्काथे
आनङ्काथे
अङ्कितासाथे
अङ्कितासाथे
अङ्किष्येथे
अङ्किष्येथे
अङ्केथाम्
अङ्क्येथाम्
आङ्केथाम्
आङ्क्येथाम्
अङ्केयाथाम्
अङ्क्येयाथाम्
अङ्किषीयास्थाम्
अङ्किषीयास्थाम्
आङ्किषाथाम्
आङ्किषाथाम्
आङ्किष्येथाम्
आङ्किष्येथाम्
मध्यम  बहुवचनम्
अङ्कध्वे
अङ्क्यध्वे
आनङ्किध्वे
आनङ्किध्वे
अङ्किताध्वे
अङ्किताध्वे
अङ्किष्यध्वे
अङ्किष्यध्वे
अङ्कध्वम्
अङ्क्यध्वम्
आङ्कध्वम्
आङ्क्यध्वम्
अङ्केध्वम्
अङ्क्येध्वम्
अङ्किषीध्वम्
अङ्किषीध्वम्
आङ्किढ्वम्
आङ्किढ्वम्
आङ्किष्यध्वम्
आङ्किष्यध्वम्
उत्तम  एकवचनम्
अङ्के
अङ्क्ये
आनङ्के
आनङ्के
अङ्किताहे
अङ्किताहे
अङ्किष्ये
अङ्किष्ये
अङ्कै
अङ्क्यै
आङ्के
आङ्क्ये
अङ्केय
अङ्क्येय
अङ्किषीय
अङ्किषीय
आङ्किषि
आङ्किषि
आङ्किष्ये
आङ्किष्ये
उत्तम  द्विवचनम्
अङ्कावहे
अङ्क्यावहे
आनङ्किवहे
आनङ्किवहे
अङ्कितास्वहे
अङ्कितास्वहे
अङ्किष्यावहे
अङ्किष्यावहे
अङ्कावहै
अङ्क्यावहै
आङ्कावहि
आङ्क्यावहि
अङ्केवहि
अङ्क्येवहि
अङ्किषीवहि
अङ्किषीवहि
आङ्किष्वहि
आङ्किष्वहि
आङ्किष्यावहि
आङ्किष्यावहि
उत्तम  बहुवचनम्
अङ्कामहे
अङ्क्यामहे
आनङ्किमहे
आनङ्किमहे
अङ्कितास्महे
अङ्कितास्महे
अङ्किष्यामहे
अङ्किष्यामहे
अङ्कामहै
अङ्क्यामहै
आङ्कामहि
आङ्क्यामहि
अङ्केमहि
अङ्क्येमहि
अङ्किषीमहि
अङ्किषीमहि
आङ्किष्महि
आङ्किष्महि
आङ्किष्यामहि
आङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्