तद्धितान्तरूपाणि - द्रोह + इतच्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
द्रोहित (पुं)
द्रोहितः
द्रोहिता (स्त्री)
द्रोहिता
द्रोहित (नपुं)
द्रोहितम्



शब्दरूपाणि