संस्कृत सर्वनामानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
लिङ्गम्
स्त्रीलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
द्विवचनम्
प्रातिपदिकम्
स्वा
उत्तरम्
स्वयोः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
स्वा
स्वे
स्वाः
सम्बोधन
स्वे
स्वे
स्वाः
द्वितीया
स्वाम्
स्वे
स्वाः
तृतीया
स्वया
स्वाभ्याम्
स्वाभिः
चतुर्थी
स्वस्यै
स्वाभ्याम्
स्वाभ्यः
पञ्चमी
स्वस्याः
स्वाभ्याम्
स्वाभ्यः
षष्ठी
स्वस्याः
स्वयोः
स्वासाम्
सप्तमी
स्वस्याम्
स्वयोः
स्वासु