संस्कृत सर्वनामानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
त्वा - स्त्रीलिङ्गम्
त्वाः
द्वितीया बहुवचनम्
त्वासु
सप्तमी बहुवचनम्
त्वस्याः
पञ्चमी एकवचनम्
त्वासाम्
षष्ठी बहुवचनम्
त्वस्याम्
सप्तमी एकवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
त्वा
त्वे
त्वाः
सम्बोधन
त्वे
त्वे
त्वाः
द्वितीया
त्वाम्
त्वे
त्वाः
तृतीया
त्वया
त्वाभ्याम्
त्वाभिः
चतुर्थी
त्वस्यै
त्वाभ्याम्
त्वाभ्यः
पञ्चमी
त्वस्याः
त्वाभ्याम्
त्वाभ्यः
षष्ठी
त्वस्याः
त्वयोः
त्वासाम्
सप्तमी
त्वस्याम्
त्वयोः
त्वासु