संस्कृत सर्वनामानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत


तेभ्यः - त्रिषु लिङ्गेषु समानम्
तैः - त्रिषु लिङ्गेषु समानम्
तस्य - षष्ठी एकवचनम्
तयोः - सप्तमी द्विवचनम्
सः - द्वितीया बहुवचनम्