संस्कृत सर्वनामानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
तद् - नपुंसकलिङ्गम्
तयोः
सप्तमी द्विवचनम्
ते
द्वितीया द्विवचनम्
ताभ्याम्
चतुर्थी द्विवचनम्
तस्य
षष्ठी एकवचनम्
तेभ्यः
चतुर्थी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
तत् / तद्
ते
तानि
द्वितीया
तत् / तद्
ते
तानि
तृतीया
तेन
ताभ्याम्
तैः
चतुर्थी
तस्मै
ताभ्याम्
तेभ्यः
पञ्चमी
तस्मात् / तस्माद्
ताभ्याम्
तेभ्यः
षष्ठी
तस्य
तयोः
तेषाम्
सप्तमी
तस्मिन्
तयोः
तेषु