संस्कृत सर्वनामानाम् अभ्यासाः - असमानं पदं चिनुत
असमानं पदं चिनुत
ततर ( पुंलिङ्गम् )
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
ततरः
ततरौ
ततरे
सम्बोधन
ततर
ततरौ
ततरे
द्वितीया
ततरम्
ततरौ
ततरान्
तृतीया
ततरेण
ततराभ्याम्
ततरैः
चतुर्थी
ततरस्मै
ततराभ्याम्
ततरेभ्यः
पञ्चमी
ततरस्मात् / ततरस्माद्
ततराभ्याम्
ततरेभ्यः
षष्ठी
ततरस्य
ततरयोः
ततरेषाम्
सप्तमी
ततरस्मिन्
ततरयोः
ततरेषु