यद् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
यत् / यद्
यः
या
स्यः
त्वम्
अहम्
स्या
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचनम्
ये
यौ
ये
त्यौ
युवाम्
आवाम्
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
प्रथमा  बहुवचनम्
यानि
ये
याः
त्ये
यूयम्
वयम्
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
सम्बोधन  एकवचनम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
सम्बोधन  द्विवचनम्
उपनिषदौ
पुष्करसदौ
विदी
सम्बोधन  बहुवचनम्
उपनिषदः
पुष्करसदः
विन्दि
द्वितीया  एकवचनम्
यत् / यद्
यम्
याम्
त्यम्
त्वाम् / त्वा
माम् / मा
त्याम्
त्यत् / त्यद्
उपनिषदम्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचनम्
ये
यौ
ये
त्यौ
युवाम् / वाम्
आवाम् / नौ
त्ये
त्ये
उपनिषदौ
पुष्करसदौ
विदी
द्वितीया  बहुवचनम्
यानि
यान्
याः
त्यान्
युष्मान् / वः
अस्मान् / नः
त्याः
त्यानि
उपनिषदः
पुष्करसदः
विन्दि
तृतीया  एकवचनम्
येन
येन
यया
त्येन
त्वया
मया
त्यया
त्येन
उपनिषदा
पुष्करसदा
विदा
तृतीया  द्विवचनम्
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचनम्
यैः
यैः
याभिः
त्यैः
युष्माभिः
अस्माभिः
त्याभिः
त्यैः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचनम्
यस्मै
यस्मै
यस्यै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्यै
त्यस्मै
उपनिषदे
पुष्करसदे
विदे
चतुर्थी  द्विवचनम्
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचनम्
येभ्यः
येभ्यः
याभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
पञ्चमी  एकवचनम्
यस्मात् / यस्माद्
यस्मात् / यस्माद्
यस्याः
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
उपनिषदः
पुष्करसदः
विदः
पञ्चमी  द्विवचनम्
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचनम्
येभ्यः
येभ्यः
याभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचनम्
यस्य
यस्य
यस्याः
त्यस्य
तव / ते
मम / मे
त्यस्याः
त्यस्य
उपनिषदः
पुष्करसदः
विदः
षष्ठी  द्विवचनम्
ययोः
ययोः
ययोः
त्ययोः
युवयोः / वाम्
आवयोः / नौ
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
षष्ठी  बहुवचनम्
येषाम्
येषाम्
यासाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचनम्
यस्मिन्
यस्मिन्
यस्याम्
त्यस्मिन्
त्वयि
मयि
त्यस्याम्
त्यस्मिन्
उपनिषदि
पुष्करसदि
विदि
सप्तमी  द्विवचनम्
ययोः
ययोः
ययोः
त्ययोः
युवयोः
आवयोः
त्ययोः
त्ययोः
उपनिषदोः
पुष्करसदोः
विदोः
सप्तमी  बहुवचनम्
येषु
येषु
यासु
त्येषु
युष्मासु
अस्मासु
त्यासु
त्येषु
उपनिषत्सु
पुष्करसत्सु
वित्सु
प्रथमा  एकवचनम्
यत् / यद्
त्यत् / त्यद्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
प्रथमा  द्विवचनम्
पुष्करसदौ
प्रथमा  बहुवचनम्
पुष्करसदः
विन्दि
सम्बोधन  एकवचनम्
उपनिषत् / उपनिषद्
पुष्करसत् / पुष्करसद्
वित् / विद्
सम्बोधन  द्विवचनम्
पुष्करसदौ
सम्बोधन  बहुवचनम्
पुष्करसदः
विन्दि
द्वितीया  एकवचनम्
यत् / यद्
त्वाम् / त्वा
माम् / मा
त्यत् / त्यद्
पुष्करसदम्
वित् / विद्
द्वितीया  द्विवचनम्
युवाम् / वाम्
आवाम् / नौ
पुष्करसदौ
द्वितीया  बहुवचनम्
त्यान्
युष्मान् / वः
अस्मान् / नः
पुष्करसदः
विन्दि
तृतीया  एकवचनम्
पुष्करसदा
तृतीया  द्विवचनम्
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
तृतीया  बहुवचनम्
युष्माभिः
अस्माभिः
उपनिषद्भिः
पुष्करसद्भिः
विद्भिः
चतुर्थी  एकवचनम्
यस्मै
यस्मै
त्यस्मै
तुभ्यम् / ते
मह्यम् / मे
त्यस्मै
पुष्करसदे
चतुर्थी  द्विवचनम्
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम् / वाम्
आवाभ्याम् / नौ
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
चतुर्थी  बहुवचनम्
येभ्यः
येभ्यः
त्येभ्यः
युष्मभ्यम् / वः
अस्मभ्यम् / नः
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
पञ्चमी  एकवचनम्
यस्मात् / यस्माद्
यस्मात् / यस्माद्
त्यस्मात् / त्यस्माद्
त्वत् / त्वद्
मत् / मद्
त्यस्याः
त्यस्मात् / त्यस्माद्
पुष्करसदः
पञ्चमी  द्विवचनम्
याभ्याम्
याभ्याम्
याभ्याम्
त्याभ्याम्
युवाभ्याम्
आवाभ्याम्
त्याभ्याम्
त्याभ्याम्
उपनिषद्भ्याम्
पुष्करसद्भ्याम्
विद्भ्याम्
पञ्चमी  बहुवचनम्
येभ्यः
येभ्यः
त्येभ्यः
युष्मत् / युष्मद्
अस्मत् / अस्मद्
त्याभ्यः
त्येभ्यः
उपनिषद्भ्यः
पुष्करसद्भ्यः
विद्भ्यः
षष्ठी  एकवचनम्
त्यस्य
त्यस्याः
पुष्करसदः
षष्ठी  द्विवचनम्
त्ययोः
युवयोः / वाम्
आवयोः / नौ
पुष्करसदोः
षष्ठी  बहुवचनम्
येषाम्
येषाम्
त्येषाम्
युष्माकम् / वः
अस्माकम् / नः
त्यासाम्
त्येषाम्
उपनिषदाम्
पुष्करसदाम्
विदाम्
सप्तमी  एकवचनम्
यस्मिन्
यस्मिन्
यस्याम्
त्यस्मिन्
त्यस्याम्
त्यस्मिन्
पुष्करसदि
सप्तमी  द्विवचनम्
त्ययोः
पुष्करसदोः
सप्तमी  बहुवचनम्
त्येषु
युष्मासु
अस्मासु
उपनिषत्सु
पुष्करसत्सु
वित्सु