तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् मध्यम पुरुषः बहुवचनम्


 
अकारान्त
गर्वयेत / गर्वेत (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेत / पतेत (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेत (सूत्र [चुरादिः]) 
 
आकारान्त
गायात (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेत (घ्रा [भ्वादिः])  यच्छेत (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेत (ध्मा [भ्वादिः])  पिबेत (पा [भ्वादिः])  मनेत (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेत (स्था [भ्वादिः])  दरिद्रियात (दरिद्रा [अदादिः])  वायात (वा [अदादिः])  जिगीयात (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दद्यात (दा [जुहोत्यादिः])  दध्यात (धा [जुहोत्यादिः])  जिहीयात (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जह्यात (हा [जुहोत्यादिः])  मायेत (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीयात (ज्ञा [क्र्यादिः])  ज्ञपयेत / ज्ञापयेत (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेध्वम् (कामि [भ्वादिः])  जयेत (जि [भ्वादिः])  इयात (इ-अदादिः-इण्-गतौ [अदादिः])  चिकियात (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुयात (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेत (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेत / चययेत (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेत / चाययेत / चयेत (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेत (नी [भ्वादिः])  दीध्यात (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीयात (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयय्यात (शी [अदादिः])  बिभियात / बिभीयात (भी [जुहोत्यादिः])  जिह्रीयात (ह्री [जुहोत्यादिः])  क्रीणीयात (क्री [क्र्यादिः])  क्षीणीयात (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीयात (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेत (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुयात (श्रु [भ्वादिः])  ऊर्णुयात (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युयात (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीयात / रुयात (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीयात / स्तुयात (स्तु [अदादिः])  ह्नुयात (ह्नु [अदादिः])  जुहुयात (हु [जुहोत्यादिः])  दुनुयात (दु [स्वादिः])  सुनुयात (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेत (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीयात (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेत (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूयात (ब्रू [अदादिः])  सूयात (सू [अदादिः])  धूनुयात (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेत (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीयात (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीयात (लू [क्र्यादिः])  भावयेत / भवेत (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेत / भवेत (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेत (ऋ [भ्वादिः])  धावेत / सरेत (सृ [भ्वादिः])  हरेत (हृ [भ्वादिः])  इयृयात (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृयात (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुयात (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेत (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्यात (कृ [तनादिः])  वृणीयात (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेत (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेत (तॄ [भ्वादिः])  पिपूर्यात (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येत (जॄ [दिवादिः])  किरेत (कॄ [तुदादिः])  गृणीयात (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेत (पॄ [चुरादिः]) 
 
एकारान्त
वयेत (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेत (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येत (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुयात (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेत (अञ्च् [भ्वादिः])  पचेत (पच् [भ्वादिः])  पृच्यात (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वच्यात (वच् [अदादिः])  मुञ्चेत (मुच् [तुदादिः])  विचेत (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्च्यात (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेत (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेत (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेत (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेत (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेत (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेत (रञ्ज् [भ्वादिः])  सज्जेत (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेत (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेत (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्ज्यात (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्ज्यात (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृज्यात (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृज्यात (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्ज्यात (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिज्यात (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येत (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेत (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेत (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्ज्यात (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्ज्यात (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेत / योजेत (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेत (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेत (पठ् [भ्वादिः]) 
 
डकारान्त
ईड्यात (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीयात (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेत / कुण्डेत (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेत (तड् [चुरादिः]) 
 
णकारान्त
पणायेत (पण् [भ्वादिः])  अर्णुयात (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुयात (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुयात (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्त्यात (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्त्यात (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेत (कॄत् [चुरादिः])  चेतयेत (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेत (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेत (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देत (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देत (क्रन्द् [भ्वादिः])  क्ष्वेदेत (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेत (मुद् [भ्वादिः])  मेदेत (मिद् [भ्वादिः])  वन्देत (वन्द् [भ्वादिः])  शीयेत (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेत (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अद्यात (अद् [अदादिः])  रुद्यात (रुद् [अदादिः])  विद्यात (विद् [अदादिः])  मेद्येत (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेत (तुद् [तुदादिः])  शीयेत (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेत (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्द्यात (भिद् [रुधादिः]) 
 
धकारान्त
विध्येत (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुयात (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्ध्यात (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्ध्यात (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीयात (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेत (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हन्यात (हन् [अदादिः])  जजायात / जजन्यात (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्यात (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेत (जन् [दिवादिः])  तनुयात (तन् [तनादिः]) 
 
पकारान्त
कल्पेत (कृप् [भ्वादिः])  गोपायेत (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेत (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येत (पुष्प् [दिवादिः])  कल्पयेत / कल्पेत (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेत (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेत (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेत (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेत (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेत (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुयात (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीयात (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्येत / क्रामेत (क्रम् [भ्वादिः])  गच्छेत (गम् [भ्वादिः])  भ्राम्येत / भ्रमेत (भ्रम् [भ्वादिः])  यच्छेत (यम् [भ्वादिः])  क्लाम्येत / क्लामेत (क्लम् [दिवादिः])  शाम्येत (शम् [दिवादिः])  चम्नुयात (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्यात (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्यात (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेत (चुर् [चुरादिः])  पूरयेत / पूरेत (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेत (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेत (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुयात (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुयात (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेत (ष्ठिव् [भ्वादिः])  दीव्येत (दिव् [दिवादिः])  ष्ठीव्येत (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीयात (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येत (दृश् [भ्वादिः])  दशेत (दंश् [भ्वादिः])  भ्राश्येत / भ्राशेत (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येत / भ्लाशेत (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईश्यात (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उश्यात (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येत (भ्रंश् [दिवादिः])  दाश्नुयात (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेत (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुयात / अक्षेत (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येत / लषेत (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्ष्यात (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्ष्यात (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्यात (द्विष् [अदादिः])  दिधिष्यात (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्यात (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेत (इष् [तुदादिः])  पिंष्यात (पिष् [रुधादिः])  मुष्णीयात (मुष् [क्र्यादिः])  विष्णीयात (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेत / पोषेत (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्यात (अस् [अदादिः])  चकास्यात (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्यात (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्यात (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्यात (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येत / त्रसेत (त्रस् [दिवादिः])  यस्येत / यसेत (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्यात (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेत / ग्रसेत (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेत / जसेत (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेत (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुह्यात (दुह् [अदादिः])  दिह्यात (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिह्यात (लिह् [अदादिः])  तृंह्यात (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीयात (ग्रह् [क्र्यादिः])