तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् मध्यम पुरुषः द्विवचनम्


 
अकारान्त
गर्वयेयाथाम् / गर्वेयाथाम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेयाथाम् / पतेयाथाम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेयाथाम् (सूत्र [चुरादिः]) 
 
आकारान्त
गेयाथाम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेयाथाम् (घ्रा [भ्वादिः])  यच्छेयाथाम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेयाथाम् (ध्मा [भ्वादिः])  पिबेयाथाम् (पा [भ्वादिः])  मनेयाथाम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेयाथाम् (स्था [भ्वादिः])  दरिद्रीयाथाम् (दरिद्रा [अदादिः])  वेयाथाम् (वा [अदादिः])  जिगीयाथाम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददीयाथाम् (दा [जुहोत्यादिः])  दधीयाथाम् (धा [जुहोत्यादिः])  जिहीयाथाम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहीयाथाम् (हा [जुहोत्यादिः])  मायेयाथाम् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीयाथाम् (ज्ञा [क्र्यादिः])  ज्ञपयेयाथाम् / ज्ञापयेयाथाम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेयाथाम् (कामि [भ्वादिः])  जयेयाथाम् (जि [भ्वादिः])  यीयाथाम् (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्यीयाथाम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वीयाथाम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेयाथाम् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेयाथाम् / चययेयाथाम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेयाथाम् / चाययेयाथाम् / चयेयाथाम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेयाथाम् (नी [भ्वादिः])  दीधीयाथाम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियीयाथाम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयीयाथाम् (शी [अदादिः])  बिभ्यीयाथाम् (भी [जुहोत्यादिः])  जिह्रियीयाथाम् (ह्री [जुहोत्यादिः])  क्रीणीयाथाम् (क्री [क्र्यादिः])  क्षीणीयाथाम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीयाथाम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेयाथाम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वीयाथाम् (श्रु [भ्वादिः])  ऊर्णुवीयाथाम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवीयाथाम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीयाथाम् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीयाथाम् (स्तु [अदादिः])  ह्नुवीयाथाम् (ह्नु [अदादिः])  जुह्वीयाथाम् (हु [जुहोत्यादिः])  दुन्वीयाथाम् (दु [स्वादिः])  सुन्वीयाथाम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेयाथाम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीयाथाम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेयाथाम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवीयाथाम् (ब्रू [अदादिः])  सुवीयाथाम् (सू [अदादिः])  धून्वीयाथाम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेयाथाम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीयाथाम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीयाथाम् (लू [क्र्यादिः])  भावयेयाथाम् / भवेयाथाम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेयाथाम् / भवेयाथाम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेयाथाम् (ऋ [भ्वादिः])  धावेयाथाम् / सरेयाथाम् (सृ [भ्वादिः])  हरेयाथाम् (हृ [भ्वादिः])  इय्रीयाथाम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रीयाथाम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वीयाथाम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेयाथाम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वीयाथाम् (कृ [तनादिः])  वृणीयाथाम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेयाथाम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेयाथाम् (तॄ [भ्वादिः])  पिपुरीयाथाम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येयाथाम् (जॄ [दिवादिः])  किरेयाथाम् (कॄ [तुदादिः])  गृणीयाथाम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेयाथाम् (पॄ [चुरादिः]) 
 
एकारान्त
वयेयाथाम् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेयाथाम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येयाथाम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवीयाथाम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेयाथाम् (अञ्च् [भ्वादिः])  पचेयाथाम् (पच् [भ्वादिः])  पृचीयाथाम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचीयाथाम् (वच् [अदादिः])  मुञ्चेयाथाम् (मुच् [तुदादिः])  विचेयाथाम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चीयाथाम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेयाथाम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेयाथाम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेयाथाम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेयाथाम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेयाथाम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेयाथाम् (रञ्ज् [भ्वादिः])  सज्जेयाथाम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेयाथाम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेयाथाम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जीयाथाम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जीयाथाम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जीयाथाम् / मृजीयाथाम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजीयाथाम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जीयाथाम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजीयाथाम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येयाथाम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेयाथाम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेयाथाम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जीयाथाम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जीयाथाम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेयाथाम् / योजेयाथाम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेयाथाम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेयाथाम् (पठ् [भ्वादिः]) 
 
डकारान्त
ईडीयाथाम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीयाथाम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेयाथाम् / कुण्डेयाथाम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेयाथाम् (तड् [चुरादिः]) 
 
णकारान्त
पणायेयाथाम् (पण् [भ्वादिः])  अर्ण्वीयाथाम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वीयाथाम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वीयाथाम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तीयाथाम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तीयाथाम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेयाथाम् (कॄत् [चुरादिः])  चेतयेयाथाम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेयाथाम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेयाथाम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देयाथाम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देयाथाम् (क्रन्द् [भ्वादिः])  क्ष्वेदेयाथाम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेयाथाम् (मुद् [भ्वादिः])  मेदेयाथाम् (मिद् [भ्वादिः])  वन्देयाथाम् (वन्द् [भ्वादिः])  शीयेयाथाम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेयाथाम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदीयाथाम् (अद् [अदादिः])  रुदीयाथाम् (रुद् [अदादिः])  विदीयाथाम् (विद् [अदादिः])  मेद्येयाथाम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेयाथाम् (तुद् [तुदादिः])  शीयेयाथाम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेयाथाम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दीयाथाम् (भिद् [रुधादिः]) 
 
धकारान्त
विध्येयाथाम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवीयाथाम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धीयाथाम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धीयाथाम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीयाथाम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेयाथाम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नीयाथाम् (हन् [अदादिः])  जज्ञीयाथाम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनीयाथाम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेयाथाम् (जन् [दिवादिः])  तन्वीयाथाम् (तन् [तनादिः]) 
 
पकारान्त
कल्पेयाथाम् (कृप् [भ्वादिः])  गोपायेयाथाम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेयाथाम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येयाथाम् (पुष्प् [दिवादिः])  कल्पयेयाथाम् / कल्पेयाथाम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेयाथाम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेयाथाम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेयाथाम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेयाथाम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेयाथाम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवीयाथाम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीयाथाम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येयाथाम् / क्रमेयाथाम् (क्रम् [भ्वादिः])  गच्छेयाथाम् (गम् [भ्वादिः])  भ्राम्येयाथाम् / भ्रमेयाथाम् (भ्रम् [भ्वादिः])  यच्छेयाथाम् (यम् [भ्वादिः])  क्लाम्येयाथाम् / क्लामेयाथाम् (क्लम् [दिवादिः])  शाम्येयाथाम् (शम् [दिवादिः])  चम्नुवीयाथाम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरीयाथाम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरीयाथाम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेयाथाम् (चुर् [चुरादिः])  पूरयेयाथाम् / पूरेयाथाम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेयाथाम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेयाथाम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वीयाथाम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वीयाथाम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेयाथाम् (ष्ठिव् [भ्वादिः])  दीव्येयाथाम् (दिव् [दिवादिः])  ष्ठीव्येयाथाम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीयाथाम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येयाथाम् (दृश् [भ्वादिः])  दशेयाथाम् (दंश् [भ्वादिः])  भ्राश्येयाथाम् / भ्राशेयाथाम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येयाथाम् / भ्लाशेयाथाम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशीयाथाम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशीयाथाम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येयाथाम् (भ्रंश् [दिवादिः])  दाश्नुवीयाथाम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेयाथाम् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवीयाथाम् / अक्षेयाथाम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येयाथाम् / लषेयाथाम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षीयाथाम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षीयाथाम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषीयाथाम् (द्विष् [अदादिः])  दिधिषीयाथाम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषीयाथाम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेयाथाम् (इष् [तुदादिः])  पिंषीयाथाम् (पिष् [रुधादिः])  मुष्णीयाथाम् (मुष् [क्र्यादिः])  विष्णीयाथाम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेयाथाम् / पोषेयाथाम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
सीयाथाम् (अस् [अदादिः])  चकासीयाथाम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसीयाथाम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासीयाथाम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससीयाथाम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येयाथाम् / त्रसेयाथाम् (त्रस् [दिवादिः])  यस्येयाथाम् / यसेयाथाम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसीयाथाम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेयाथाम् / ग्रसेयाथाम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेयाथाम् / जसेयाथाम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेयाथाम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहीयाथाम् (दुह् [अदादिः])  दिहीयाथाम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहीयाथाम् (लिह् [अदादिः])  तृंहीयाथाम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीयाथाम् (ग्रह् [क्र्यादिः])