तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् उत्तम पुरुषः बहुवचनम्


 
अकारान्त
गर्वयेमहि / गर्वेमहि (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेमहि / पतेमहि (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेमहि (सूत्र [चुरादिः]) 
 
आकारान्त
गेमहि (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेमहि (घ्रा [भ्वादिः])  यच्छेमहि (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेमहि (ध्मा [भ्वादिः])  पिबेमहि (पा [भ्वादिः])  मनेमहि (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेमहि (स्था [भ्वादिः])  दरिद्रीमहि (दरिद्रा [अदादिः])  वेमहि (वा [अदादिः])  जिगीमहि (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  ददीमहि (दा [जुहोत्यादिः])  दधीमहि (धा [जुहोत्यादिः])  जिहीमहि (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहीमहि (हा [जुहोत्यादिः])  मायेमहि (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीमहि (ज्ञा [क्र्यादिः])  ज्ञपयेमहि / ज्ञापयेमहि (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेमहि (कामि [भ्वादिः])  जयेमहि (जि [भ्वादिः])  यीमहि (इ-अदादिः-इण्-गतौ [अदादिः])  चिक्यीमहि (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिण्वीमहि (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेमहि (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेमहि / चययेमहि (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेमहि / चाययेमहि / चयेमहि (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेमहि (नी [भ्वादिः])  दीधीमहि (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वियीमहि (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयीमहि (शी [अदादिः])  बिभ्यीमहि (भी [जुहोत्यादिः])  जिह्रियीमहि (ह्री [जुहोत्यादिः])  क्रीणीमहि (क्री [क्र्यादिः])  क्षीणीमहि (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीमहि (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेमहि (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृण्वीमहि (श्रु [भ्वादिः])  ऊर्णुवीमहि (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युवीमहि (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीमहि (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीमहि (स्तु [अदादिः])  ह्नुवीमहि (ह्नु [अदादिः])  जुह्वीमहि (हु [जुहोत्यादिः])  दुन्वीमहि (दु [स्वादिः])  सुन्वीमहि (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेमहि (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीमहि (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेमहि (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रुवीमहि (ब्रू [अदादिः])  सुवीमहि (सू [अदादिः])  धून्वीमहि (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेमहि (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीमहि (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीमहि (लू [क्र्यादिः])  भावयेमहि / भवेमहि (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेमहि / भवेमहि (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेमहि (ऋ [भ्वादिः])  धावेमहि / सरेमहि (सृ [भ्वादिः])  हरेमहि (हृ [भ्वादिः])  इय्रीमहि (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभ्रीमहि (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृण्वीमहि (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेमहि (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्वीमहि (कृ [तनादिः])  वृणीमहि (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेमहि (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेमहि (तॄ [भ्वादिः])  पिपुरीमहि (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येमहि (जॄ [दिवादिः])  किरेमहि (कॄ [तुदादिः])  गृणीमहि (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेमहि (पॄ [चुरादिः]) 
 
एकारान्त
वयेमहि (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेमहि (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येमहि (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुवीमहि (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेमहि (अञ्च् [भ्वादिः])  पचेमहि (पच् [भ्वादिः])  पृचीमहि (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वचीमहि (वच् [अदादिः])  मुञ्चेमहि (मुच् [तुदादिः])  विचेमहि (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्चीमहि (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेमहि (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेमहि (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेमहि (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेमहि (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेमहि (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेमहि (रञ्ज् [भ्वादिः])  सज्जेमहि (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेमहि (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेमहि (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्जीमहि (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्जीमहि (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मार्जीमहि / मृजीमहि (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृजीमहि (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्जीमहि (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिजीमहि (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येमहि (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेमहि (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेमहि (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्जीमहि (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्जीमहि (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेमहि / योजेमहि (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेमहि (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेमहि (पठ् [भ्वादिः]) 
 
डकारान्त
ईडीमहि (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीमहि (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेमहि / कुण्डेमहि (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेमहि (तड् [चुरादिः]) 
 
णकारान्त
पणायेमहि (पण् [भ्वादिः])  अर्ण्वीमहि (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षण्वीमहि (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेण्वीमहि (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्तीमहि (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तीमहि (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेमहि (कॄत् [चुरादिः])  चेतयेमहि (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेमहि (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेमहि (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देमहि (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देमहि (क्रन्द् [भ्वादिः])  क्ष्वेदेमहि (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेमहि (मुद् [भ्वादिः])  मेदेमहि (मिद् [भ्वादिः])  वन्देमहि (वन्द् [भ्वादिः])  शीयेमहि (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेमहि (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अदीमहि (अद् [अदादिः])  रुदीमहि (रुद् [अदादिः])  विदीमहि (विद् [अदादिः])  मेद्येमहि (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेमहि (तुद् [तुदादिः])  शीयेमहि (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेमहि (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्दीमहि (भिद् [रुधादिः]) 
 
धकारान्त
विध्येमहि (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुवीमहि (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धीमहि (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धीमहि (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीमहि (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेमहि (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  घ्नीमहि (हन् [अदादिः])  जज्ञीमहि (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधनीमहि (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेमहि (जन् [दिवादिः])  तन्वीमहि (तन् [तनादिः]) 
 
पकारान्त
कल्पेमहि (कृप् [भ्वादिः])  गोपायेमहि (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेमहि (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येमहि (पुष्प् [दिवादिः])  कल्पयेमहि / कल्पेमहि (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेमहि (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेमहि (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेमहि (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेमहि (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेमहि (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुवीमहि (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीमहि (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्येमहि / क्रमेमहि (क्रम् [भ्वादिः])  गच्छेमहि (गम् [भ्वादिः])  भ्राम्येमहि / भ्रमेमहि (भ्रम् [भ्वादिः])  यच्छेमहि (यम् [भ्वादिः])  क्लाम्येमहि / क्लामेमहि (क्लम् [दिवादिः])  शाम्येमहि (शम् [दिवादिः])  चम्नुवीमहि (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईरीमहि (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतुरीमहि (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेमहि (चुर् [चुरादिः])  पूरयेमहि / पूरेमहि (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेमहि (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेमहि (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृण्वीमहि (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिन्वीमहि (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेमहि (ष्ठिव् [भ्वादिः])  दीव्येमहि (दिव् [दिवादिः])  ष्ठीव्येमहि (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीमहि (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येमहि (दृश् [भ्वादिः])  दशेमहि (दंश् [भ्वादिः])  भ्राश्येमहि / भ्राशेमहि (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येमहि / भ्लाशेमहि (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईशीमहि (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उशीमहि (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येमहि (भ्रंश् [दिवादिः])  दाश्नुवीमहि (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेमहि (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुवीमहि / अक्षेमहि (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येमहि / लषेमहि (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्षीमहि (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षीमहि (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विषीमहि (द्विष् [अदादिः])  दिधिषीमहि (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविषीमहि (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेमहि (इष् [तुदादिः])  पिंषीमहि (पिष् [रुधादिः])  मुष्णीमहि (मुष् [क्र्यादिः])  विष्णीमहि (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेमहि / पोषेमहि (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
सीमहि (अस् [अदादिः])  चकासीमहि (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वसीमहि (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शासीमहि (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  ससीमहि (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येमहि / त्रसेमहि (त्रस् [दिवादिः])  यस्येमहि / यसेमहि (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंसीमहि (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेमहि / ग्रसेमहि (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेमहि / जसेमहि (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेमहि (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुहीमहि (दुह् [अदादिः])  दिहीमहि (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिहीमहि (लिह् [अदादिः])  तृंहीमहि (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीमहि (ग्रह् [क्र्यादिः])