तिङ् प्रत्ययाः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् प्रथम पुरुषः एकवचनम्


 
अकारान्त
गर्वयताम् / गर्वताम् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयताम् / पतताम् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयताम् (सूत्र [चुरादिः]) 
 
आकारान्त
गाताम् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रताम् (घ्रा [भ्वादिः])  यच्छताम् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमताम् (ध्मा [भ्वादिः])  पिबताम् (पा [भ्वादिः])  मनताम् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठताम् (स्था [भ्वादिः])  दरिद्रिताम् (दरिद्रा [अदादिः])  वाताम् (वा [अदादिः])  जिगीताम् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दत्ताम् (दा [जुहोत्यादिः])  धत्ताम् (धा [जुहोत्यादिः])  जिहीताम् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहिताम् / जहीताम् (हा [जुहोत्यादिः])  मायताम् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीताम् (ज्ञा [क्र्यादिः])  ज्ञपयताम् / ज्ञापयताम् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयताम् (कामि [भ्वादिः])  जयताम् (जि [भ्वादिः])  इताम् (इ-अदादिः-इण्-गतौ [अदादिः])  चिकिताम् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुताम् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियताम् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयताम् / चययताम् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयताम् / चाययताम् / चयताम् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयताम् (नी [भ्वादिः])  दीधीताम् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीताम् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेताम् (शी [अदादिः])  बिभिताम् / बिभीताम् (भी [जुहोत्यादिः])  जिह्रीताम् (ह्री [जुहोत्यादिः])  क्रीणीताम् (क्री [क्र्यादिः])  क्षीणीताम् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीताम् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवताम् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुताम् (श्रु [भ्वादिः])  ऊर्णुताम् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युताम् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीताम् / रुताम् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीताम् / स्तुताम् (स्तु [अदादिः])  ह्नुताम् (ह्नु [अदादिः])  जुहुताम् (हु [जुहोत्यादिः])  दुनुताम् (दु [स्वादिः])  सुनुताम् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवताम् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीताम् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयताम् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूताम् (ब्रू [अदादिः])  सूताम् (सू [अदादिः])  धूनुताम् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवताम् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीताम् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीताम् (लू [क्र्यादिः])  भावयताम् / भवताम् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयताम् / भवताम् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छताम् (ऋ [भ्वादिः])  धावताम् / सरताम् (सृ [भ्वादिः])  हरताम् (हृ [भ्वादिः])  इयृताम् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृताम् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुताम् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियताम् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुरुताम् (कृ [तनादिः])  वृणीताम् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयताम् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरताम् (तॄ [भ्वादिः])  पिपूर्ताम् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यताम् (जॄ [दिवादिः])  किरताम् (कॄ [तुदादिः])  गृणीताम् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयताम् (पॄ [चुरादिः]) 
 
एकारान्त
वयताम् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायताम् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यताम् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुताम् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चताम् (अञ्च् [भ्वादिः])  पचताम् (पच् [भ्वादिः])  पृक्ताम् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्ताम् (वच् [अदादिः])  मुञ्चताम् (मुच् [तुदादिः])  विचताम् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विङ्क्ताम् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छताम् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छताम् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छताम् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायताम् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जताम् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजताम् (रञ्ज् [भ्वादिः])  सज्जताम् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजताम् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजताम् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्ताम् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्ताम् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृष्टाम् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृक्ताम् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्ताम् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिक्ताम् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यताम् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जताम् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जताम् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भङ्क्ताम् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युङ्क्ताम् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयताम् / योजताम् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटताम् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठताम् (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्टाम् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीताम् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयताम् / कुण्डताम् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयताम् (तड् [चुरादिः]) 
 
णकारान्त
पणायताम् (पण् [भ्वादिः])  अर्णुताम् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुताम् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुताम् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्ताम् / सन्त्ताम् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्ताम् / कृन्त्ताम् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयताम् (कॄत् [चुरादिः])  चेतयताम् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयताम् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयताम् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दताम् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दताम् (क्रन्द् [भ्वादिः])  क्ष्वेदताम् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदताम् (मुद् [भ्वादिः])  मेदताम् (मिद् [भ्वादिः])  वन्दताम् (वन्द् [भ्वादिः])  शीयताम् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदताम् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्ताम् (अद् [अदादिः])  रुदिताम् (रुद् [अदादिः])  वित्ताम् (विद् [अदादिः])  मेद्यताम् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदताम् (तुद् [तुदादिः])  शीयताम् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदताम् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्ताम् / भिन्त्ताम् (भिद् [रुधादिः]) 
 
धकारान्त
विध्यताम् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुताम् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धाम् / इन्द्धाम् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धाम् / रुन्द्धाम् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीताम् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायताम् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हताम् (हन् [अदादिः])  जजाताम् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्ताम् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायताम् (जन् [दिवादिः])  तनुताम् (तन् [तनादिः]) 
 
पकारान्त
कल्पताम् (कृप् [भ्वादिः])  गोपायताम् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायताम् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यताम् (पुष्प् [दिवादिः])  कल्पयताम् / कल्पताम् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयताम् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफताम् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फताम् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फताम् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भताम् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुताम् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीताम् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्रम्यताम् / क्रमताम् (क्रम् [भ्वादिः])  गच्छताम् (गम् [भ्वादिः])  भ्राम्यताम् / भ्रमताम् (भ्रम् [भ्वादिः])  यच्छताम् (यम् [भ्वादिः])  क्लाम्यताम् / क्लामताम् (क्लम् [दिवादिः])  शाम्यताम् (शम् [दिवादिः])  चम्नुताम् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्ताम् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्ताम् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयताम् (चुर् [चुरादिः])  पूरयताम् / पूरताम् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयताम् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलताम् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुताम् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुताम् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवताम् (ष्ठिव् [भ्वादिः])  दीव्यताम् (दिव् [दिवादिः])  ष्ठीव्यताम् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीताम् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यताम् (दृश् [भ्वादिः])  दशताम् (दंश् [भ्वादिः])  भ्राश्यताम् / भ्राशताम् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यताम् / भ्लाशताम् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईष्टाम् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उष्टाम् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यताम् (भ्रंश् [दिवादिः])  दाश्नुताम् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशताम् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुताम् / अक्षताम् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यताम् / लषताम् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चष्टाम् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षिताम् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्टाम् (द्विष् [अदादिः])  दिधिष्टाम् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्टाम् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छताम् (इष् [तुदादिः])  पिंष्टाम् (पिष् [रुधादिः])  मुष्णीताम् (मुष् [क्र्यादिः])  विष्णीताम् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयताम् / पोषताम् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्ताम् (अस् [अदादिः])  चकास्ताम् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्ताम् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्टाम् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्ताम् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यताम् / त्रसताम् (त्रस् [दिवादिः])  यस्यताम् / यसताम् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्ताम् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयताम् / ग्रसताम् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयताम् / जसताम् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहताम् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुग्धाम् (दुह् [अदादिः])  दिग्धाम् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लीढाम् (लिह् [अदादिः])  तृण्ढाम् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीताम् (ग्रह् [क्र्यादिः])