तिङ् प्रत्ययाः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
आकारान्त
दास्यति (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रिष्यति (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
जेष्यति (जि [भ्वादिः-अनिट्])  मास्यति (मि-स्वादिः-डुमिञ्-प्रक्षेपने [स्वादिः-अनिट्])  श्रयिष्यति (श्रि [भ्वादिः-सेट्])  श्वयिष्यति (श्वि-भ्वादिः-टुओँश्वि-गतिवृद्ध्योः [भ्वादिः-सेट्]) 
 
ईकारान्त
क्रेष्यति (क्री [क्र्यादिः-अनिट्])  मास्यति (मी-क्र्यादिः-मीञ्-हिंसायाम्-बन्धने-माने [क्र्यादिः-अनिट्])  लास्यति / लेष्यति (ली-क्र्यादिः-ली-श्लेषणे [क्र्यादिः-अनिट्]) 
 
उकारान्त
ऊर्णुविष्यति / ऊर्णविष्यति (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः-सेट्])  गुष्यति (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः-अनिट्])  दोष्यति (दु-भ्वादिः-दु-गतौ [भ्वादिः-अनिट्])  नविष्यति (नु [अदादिः-सेट्])  होष्यति (हु [जुहोत्यादिः-अनिट्]) 
 
ऊकारान्त
धुविष्यति (धू-तुदादिः-धू-विधूनने [तुदादिः-सेट्])  नुविष्यति (नू-तुदादिः-णू-स्तुतौ [तुदादिः-सेट्])  वक्ष्यति (ब्रू [अदादिः-सेट्]) 
 
ऋकारान्त
करिष्यति (कृ [तनादिः-अनिट्])  वरीष्यति / वरिष्यति (वृ [स्वादिः-सेट्])  वारयिष्यति / वरीष्यति / वरिष्यति (वृ-चुरादिः-वृञ्-आवरणे [चुरादिः-सेट्])  स्वरिष्यति (स्वृ-भ्वादिः-स्वृ-शब्दोपतापयोः [भ्वादिः-अनिट्]) 
 
ॠकारान्त
तरीष्यति / तरिष्यति (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
धास्यति (धे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
गास्यति (गै [भ्वादिः-अनिट्]) 
 
ओकारान्त
शास्यति (शो-दिवादिः-शो-तनूकरणे [दिवादिः-अनिट्]) 
 
इदुपधा
क्लेदिष्यति / क्लेत्स्यति (क्लिद् [दिवादिः-वेट्])  क्लेशिष्यति / क्लेक्ष्यति (क्लिश्-क्र्यादिः-क्लिशूँ-विबाधने [क्र्यादिः-वेट्])  डिपिष्यति (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  लेक्ष्यति (लिह् [अदादिः-अनिट्])  लेप्स्यति (लिप्-तुदादिः-लिपँ-उपदेहे [तुदादिः-अनिट्])  वेक्ष्यति (विज्-जुहोत्यादिः-विजिँर्-पृथग्भावे [जुहोत्यादिः-अनिट्])  वेदिष्यति / वेत्स्यति (विद्-तुदादिः-विदॢँ-लाभे [तुदादिः-वेट्])  सेधिष्यति / सेत्स्यति (सिध्-भ्वादिः-षिधूँ-शास्त्रे-माङ्गल्ये-च [भ्वादिः-सेट्]) 
 
उदुपधा
कुटिष्यति (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  कोषिष्यति (कुष्-क्र्यादिः-कुषँ-निष्कर्षे [क्र्यादिः-सेट्])  गोपायिष्यति / गोपिष्यति / गोप्स्यति (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः-वेट्])  गूहिष्यति / घोक्ष्यति (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरयिष्यति (चुर् [चुरादिः-सेट्])  धोक्ष्यति (दुह् [अदादिः-अनिट्])  द्रोहिष्यति / ध्रोक्ष्यति (द्रुह् [दिवादिः-वेट्])  पोषिष्यति (पुष्-भ्वादिः-पुषँ-पुष्टौ [भ्वादिः-सेट्])  मोषिष्यति (मुष् [क्र्यादिः-सेट्])  लोभिष्यति (लुभ् [दिवादिः-सेट्])  शोक्ष्यति (शुष् [दिवादिः-अनिट्]) 
 
ऋदुपधा
क्रक्ष्यति / कर्क्ष्यति (कृष् [भ्वादिः-अनिट्])  कृडिष्यति (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  कर्तिष्यति / कर्त्स्यति (कृत्-तुदादिः-कृतीँ-छेदने [तुदादिः-सेट्])  तर्पिष्यति / त्रप्स्यति / तर्प्स्यति (तृप् [दिवादिः-वेट्])  तर्हिष्यति / तर्क्ष्यति (तृह्-तुदादिः-तृहूँ-हिंसार्थः [तुदादिः-सेट्])  द्रक्ष्यति (दृश् [भ्वादिः-अनिट्])  मार्जिष्यति / मार्क्ष्यति (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्])  म्रक्ष्यति / मर्क्ष्यति (मृश्-तुदादिः-मृशँ-आमर्शणे [तुदादिः-अनिट्])  स्रप्स्यति / सर्प्स्यति (सृप् [भ्वादिः-अनिट्])  स्रक्ष्यति (सृज् [तुदादिः-अनिट्])  स्प्रक्ष्यति / स्पर्क्ष्यति (स्पृश् [तुदादिः-अनिट्])  हर्षिष्यति (हृष् [दिवादिः-सेट्]) 
 
ककारान्त
शक्ष्यति (शक् [स्वादिः-अनिट्]) 
 
चकारान्त
तञ्चिष्यति / तङ्क्ष्यति (तञ्च्-रुधादिः-तञ्चूँ-सङ्कोचने [रुधादिः-वेट्])  पक्ष्यति (पच् [भ्वादिः-अनिट्])  व्रश्चिष्यति / व्रक्ष्यति (व्रश्च् [तुदादिः-वेट्])  व्यचिष्यति (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
छकारान्त
प्रक्ष्यति (प्रच्छ् [तुदादिः-अनिट्]) 
 
जकारान्त
वेष्यति / अजिष्यति (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  अञ्जिष्यति / अङ्क्ष्यति (अञ्ज्-रुधादिः-अञ्जूँ-व्यक्तिम्रक्षणकान्तिगतिषु-व्यक्तिमर्षणकान्तिगतिषु [रुधादिः-वेट्])  भर्क्ष्यति / भ्रक्ष्यति (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्])  मङ्क्ष्यति (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः-अनिट्])  यक्ष्यति (यज् [भ्वादिः-अनिट्]) 
 
ठकारान्त
पठिष्यति (पठ् [भ्वादिः-सेट्]) 
 
धकारान्त
भन्त्स्यति (बन्ध् [क्र्यादिः-अनिट्])  रधिष्यति / रत्स्यति (रध्-दिवादिः-रधँ-हिंसासंराद्ध्योः [दिवादिः-वेट्])  व्यत्स्यति (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः-अनिट्]) 
 
नकारान्त
हनिष्यति (हन् [अदादिः-अनिट्]) 
 
मकारान्त
गमिष्यति (गम् [भ्वादिः-अनिट्])  नंस्यति (नम् [भ्वादिः-अनिट्]) 
 
शकारान्त
दङ्क्ष्यति (दंश् [भ्वादिः-अनिट्])  नशिष्यति / नङ्क्ष्यति (नश् [दिवादिः-वेट्]) 
 
षकारान्त
त्वक्षिष्यति / त्वक्ष्यति (त्वक्ष्-भ्वादिः-त्वक्षूँ-तनूकरणे [भ्वादिः-सेट्])  तक्षिष्यति / तक्ष्यति (तक्ष् [भ्वादिः-सेट्]) 
 
सकारान्त
भविष्यति (अस् [अदादिः-सेट्])  घत्स्यति (घस्-भ्वादिः-घसॢँ-अदने [भ्वादिः-अनिट्]) 
 
हकारान्त
ग्रहीष्यति (ग्रह् [क्र्यादिः-सेट्])  नत्स्यति (नह्-दिवादिः-णहँ-बन्धने [दिवादिः-अनिट्])  वक्ष्यति (वह् [भ्वादिः-अनिट्])